SearchBrowseAboutContactDonate
Page Preview
Page 1587
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६७४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७४] नान्तरं पूर्व दीप अनुक्रम [७९२] व्याख्या- दसणमोहे चरित्ते य ॥१॥ ओरालियउविय आहारगतेयकम्मए चेव । सन्ना ४ लेस्सा ६ दिट्ठी ३ णाणा ५ णाणेसु ३८ २० शतके प्रज्ञप्तिःलातविसए ८॥२॥" ॥विंशतितमशते सप्तमः ॥२०-७॥ 15 उद्देशः अभयदेवी कर्माकर्मभूयावृत्तिः२ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्ये मिषुकालः व्रतानिजि॥७९॥ दमादिसूत्रम्कइ णं भंते ! कम्मभूमीओ प०१, गोयमा ! पन्नरस कम्मभूमीओ प० त०-पंच भरहाई पंच एरवयाई गतं तीर्थ*पंच महाविदेहाई, कति णं भंते ! अकम्मभूमीओ प०१,गो ! तीसं अकम्मभूमीओ प० तं०-पंच हेमव- प्रवचन स याई पंच हेरनवयाई पंच हरिवासाई पंच रम्मगवासाइं पंच देवकुराई पंच उत्तरकुराई, एयासु णं भंते ! ६७५-६८२ तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, णो तिणले समडे, एएसु णं भंते ! पंचसु॥ भरहेसु पंचसु एरवएसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा ?, हंता अस्थि, एएसुर्ण पंचम महाविदे-ट। हेसु०, णेवत्थि उस्सप्पिणी नेवस्थि ओसप्पिणी अवट्टिए तत्य काले प० समणाउसो।। (सूत्रं ६७५)| टूपएसु णं भंते ! पंचसु महाविदेहेसु अरिहंता भगवंतो पंचमहयाइयं सपडिकमणं धर्म पन्नवयंति ?, णो|४|| तिणडे समहे, एएसु णं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपच्छिमगा दुवे अरिहंता भगवंतो पंचमहत्वइयं पंचाणुवइयं सपडिकमणं धर्म पन्नवयंति अवसेसाणं अरिहंता भगवंतो चाउजामं धम्मं पन्न-II CROSSAGROct IDI||७९१॥ अत्र विंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके अष्टम-उद्देशक: आरभ्यते कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~ 1586~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy