SearchBrowseAboutContactDonate
Page Preview
Page 1571
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [६६८] व्याख्या-इश्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया, स चैवम्-एकः शीतः स्निग्धश्च || || २० शतके अन्यौ च पृथगव्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, स चैवम्-एक उद्देश:४ अभयदेवी- 1शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितावुष्णी स्निग्धी चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्त्वनेकवचनान्ताद्यपदा, स चैव- इन्द्रियापच या वृत्तिः२४ स्निग्धरूपस्य यस्यैकोऽग्यश्चैक एती द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स|51 यःसू ६६१ परमाण्या॥७८॥ चैवं-पृथकस्थितयोः शीतत्वरुक्षवे चैकस्य वोष्णवे स्निग्धत्वे च, नवमस्स्वनेकवचनान्तत्वे आद्यतृतीययो, सचिव-द्वयो-III दिवादि भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, पणवीसं भंग'त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्कीद- सू६६८ ४ शनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति ॥'चउप्पएसिए 'मित्यादि, सिय कालए य नीलए य'त्ति द्वौ द्वावेक परिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थः, स्थापना चेयम् १३ । एवं दशसु द्विकयोगेषु प्रत्येक चतुर्भङ्गीभावाच्चत्वारिंशदङ्गाः । 'जइ तिवन्ने इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्वालोहितकः १११ इत्येकः तृतीयस्यानेकपरिणामतयाsनेकवचनान्तत्वे द्वितीयः ११२, २२ एवं द्वितीयस्यानेकतायां तृतीयः १२१ आद्यस्यानेकत्वे चतुर्थः २११ एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति । 'जइ चउबन्ने इत्यादि, इह पञ्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, ७८॥ | ते च सूत्रसिद्धा एव, 'सबे नउई भंग'त्ति एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् २ पञ्चानां भङ्गकानां भावानवतिस्ते स्युरिति । ICI'जइ एगगंधे इत्यादि प्राग्वत् । 'जह तिफासे इत्यादि, 'सचे सीए'त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् १ 'दसे दीप अनुक्रम [७८६] ***अत्र मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~ 1570~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy