SearchBrowseAboutContactDonate
Page Preview
Page 1558
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत लनाच शरीरादीनां पुद्गला, 'माणय'त्ति मा-निषेधे नवः-प्रत्ययो मानवः अनादित्वात्पुराण इत्यर्थः 'कत्त'ति कर्ता-III कारकः कर्मणां 'विगत्त'त्ति विविधतया कर्त्ता विकर्ता विकर्तयिता वा-छेदकः कर्मणामेव 'जए'त्ति अतिशयगमनाजगत् 'जंतु'त्ति जननाजन्तुः 'जोणित्ति योनिरन्येषामुत्पादकत्वात् 'सयंभुत्ति स्वयंभवनात्स्वयम्भूः 'ससरीरित्ति सह शरीरेणेति सशरीरी 'नायए'त्ति नायका-कर्मणां नेता 'अंतरप्पति अन्ता-मध्यरूप आत्मा न शरीररूप इत्यन्तरा-1 त्मेति ॥ विंशतितमशते द्वितीय उद्देशाका समाप्त इति ।। २०-२॥ सूत्रांक [६६४] XCSC दीप अनुक्रम [७८२] द्वितीयोद्देशके प्राणातिपातादिका अधर्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते || इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अह भंते ! पाणाइवा० मुसावा जाव मिच्छाद पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे खप्पत्तिया जाव पारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे चले वीरिए पुरिसकारपरकमे नेरइयत्ते असुरटू कुमारत्ते जाव वेमाणियत्ते नाणावरणिज्जे जाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिही ३ चक्खुदसणे ४ आभिणियोहियणाणे जाव विभंगनाणे आहारसन्ना ४ ओरालियसरीरे ५ मणजोगे ३ सागारोवओगे अणागारोवओगे जे यावन्ने त सचे ते णण्णत्थ आयाए परिणमंति !, हंता गोयमा ! पाणाइवाए जाव सचे ते णपणत्थ आयाए परिणमंति ॥ (सूत्रं ६६५) अत्र विंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके तृतीय-उद्देशकः आरभ्यते ~1557~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy