SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४८ ] दीप अनुक्रम [६७] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [५] मूलं [ ४८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ७४ ॥ गयं, नवरं तेउलेस्साए असीति भंगा, एवं आउकाइयावि, तेजकाइयवाडकाइयाणं सव्वैसुवि ठाणेसु अनंगयं ॥ वणस्सइकाइया जहा पुढविकाइया ॥ ( सू० ४८ ) ॥ 'एवं पुढविकायाणं सव्र्व्वसु ठाणे अभंगयंति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त इत्यभङ्गकं दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा च यदा देवलोकाचयुतो देव एकोऽनेको वा पृथिवीकायिकेषूत्पद्यते तदा भवति, ततश्च तदेकत्वादिभवनादशीतिर्भङ्गका | भवन्तीति । इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाहिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च 'नवरं | णाणतं जाणियवं' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं तच्च शरीरादिषु सप्तसु द्वारेष्विदम् -' असं खिजेसु णं भंते! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पत्ता ?, गोयमा ! तिनि सरीरा, तंजहा| ओरालिए तेयए कम्मए' एतेषु च 'कोहोवउत्तावि माणोवजत्तावी' त्यादि वाच्यं, तथा 'असंखेज्जेसु णं जाव पुढ विकाइयाणं सरीरगा किंसंघयणी ?' इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि, किन्तु उत्तरे 'हुडसंठिया' एतावदेव वाच्यं न तु 'दुविहा सरीरंगा पन्नत्ता, तंजहा-भवधारणिजा य उत्तर वेडबिया य' इत्यादि, पृथिवीकायिकानां तदभावादिति । लेश्याद्वारे पुनरेवं वाच्यं - 'पुढविकाइयाणं भंते ! कइ लेस्साओ पन्नताओ ?, गोयमा ! चत्तारि, तंजहा - कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भ| ङ्गकाः, एतच्च प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्- 'असंखेोसु जाव पुढविकाइया किं सम्मादिट्ठी मिच्छादिडी For Palata Use Only ~154~ १ शतके उद्देश: ५ असुराणां स्थित्यादी क्रो. ४७ पुव्यादीनां सू ४८ ॥ ७४ ॥ ॐnary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy