SearchBrowseAboutContactDonate
Page Preview
Page 1545
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६५८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६५८] व्याख्या- असंखेजा जोइसियविमाणावाससयसहस्सा प०, ते णं भंते ! किंमया प.?, गोयमा ! सपफालिहामया , बालहामया १९ शतके प्रज्ञप्तिःअच्छा, सेसं तं चेव, सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०, गोयमा! बत्तीस उद्देशः अभयदेवी- विमाणावाससयसहस्सा, ते णं भंते ! किमया ५०१, गोयमा सबरयणामया अच्छा सेसं तं चेव जाव अणु-18|| देवावासा यावृत्ति स त्तरविमाणा, नवरं जाणेयवा जत्थ जसेया भवणा विमाणा वा। सेवं भंते ! २ ति॥(सूत्रं ३५८)॥१९-७॥ सू६५८ ७७०|| ___'केवइया 'मित्यादि, 'भोमेजनगर'त्ति भूमेरन्तर्भवानि भीमेयकानि तानि च तानि नगराणि चेति विग्रहः 'सवफा४|| लिहामय'त्ति सर्वस्फटिकमयाः ॥ एकोनविंशतितमशते सप्तमः ॥ १९-७॥ दीप अनुक्रम [७६९] ____सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निर्वृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवसम्बद्धस्यास्येदमादिसूत्रम्___ कतिबिहा णं भंते ! जीवनिधत्ती प०१, गोयमा ! पंचविहा जीवनिवत्ती प०,०-एगिदियजीवनिवत्तिए । जाव पंचिंदियजीवनिवसिए, एगिदियजीवनिवत्तिए भंते ! कतिविहा प०-१, गोयमा! पंचविहा प०, सं018 पुढविकाइयएगिदियजीवनिवत्ती जाव चणस्सइकाइयएगिदियजीवनिबत्ती, पुढविकाइयएगिदियजीवनि-8 विसी गंभंते । कतिविहा प०, गोयमा 1 दुविहा प० सं०-मुहमपुढविकाइपएगिदियजीवनिवत्ती यथावर पुढयी एवं घेच एएणं अभिलावेणं भेदो जहा बहुगबंधो तेयगसरीरस्स जावसबसिद्धअणुप्तरोववातियक ॥७७०॥ गा अत्र एकोनविंशतितमे शतके सप्तम-उद्देशकः परिसमाप्त: अथ एकोनविंशतितमं शतके अष्टम-उद्देशक: आरभ्यते ~1544~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy