SearchBrowseAboutContactDonate
Page Preview
Page 1527
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६४८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४८] व्याख्यायो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः ५, 'दीवत्ति द्वीपाद्यभिधानार्थः पष्ठः ६'भवणा यत्ति भवनाधर्था १९ शतके भिधानार्थः सप्तमः ७'निवत्ति'त्ति निवृत्तिा-निष्पत्तिः शरीरादेस्तदर्थोऽष्टमः ८'करण'त्ति करणार्थों नवमः ९ 'वणच-151 प्रज्ञप्तिः अभयदेवी- रसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वत्तव्यतार्थो दशम इति १०, तत्र प्रथमोद्देशकस्तावव्याख्यायते, तस्य चेदमादिया वृत्ति *सूत्रम्-'रायगिहे इत्यादि, 'पन्नवणाए चउत्थो लेसुद्देसओ भाणियबो'त्ति प्रज्ञापनायाश्चतुर्थों लेश्यापदस्य सप्तदश-HIEVs. ॥७६१॥ 18 स्योद्देशको लेश्योदेशक इह स्थाने भणितव्यः, स च-'कण्हलेसा जाव मुकलेसा इत्यादिरिति । एकोनर्षिशसितमशते 8 लेश्याः प्रथम उद्देशकः समाप्तः॥ १९-१॥ दिसू ६४९ अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्कति णं भंते । लेस्साओ प०१ एवं जहा पन्नवणाए गन्भुद्देसो सो चेव निरवसेसो भाणियबो । सेवं भंते ! सेवं भंते ! (सूत्रं ६४९) ॥ १९-२ उद्देशकः॥ 'कह णमित्यादि, 'एवं जहा पन्नवणाए'इत्यादि, 'एवम् अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके-गर्भसूत्रोपलक्षितोदेशके सप्तदशपदस्य षष्ठे सूत्र तथेह वाच्यं, तन्यूनाधिकत्वपरिहारार्धमाह-स एव गर्भोदेशको निरवशेषो भणि|तव्य इति, अनेन च यस्सूचितं तदिदं-'गोयमा ! छल्लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा, मणुस्साणं ॥७६१॥ भंते ! कर लेस्साओ प०, गोयमा ! छलेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव सुकलेस्सा' इत्यादीति, यानि च RECORDCASESC गाथा दीप अनुक्रम [७५८-७५९] अत्र एकोनविंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके द्वितीय-उद्देशक: आरभ्यते ~ 1526~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy