SearchBrowseAboutContactDonate
Page Preview
Page 1469
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६१६] गाथा: दीप अनुक्रम [७२१ -७२६] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः पासिता० ४ एवं च णं महं सेयगोवरगं सुविणे पा० ५ एवं च णं महं पडमसरं सबओ समता कुसुमिय० सुविणे० ६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुगाहिं तिनं सुविणे पासिप्ता० ७ एगं च णं महं दिणयरं तेयसा जलतं सुविणे पासइ० ८ एवं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पवयं सबओ समंता आवेढियं परिवेदियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पर मंदरचूलियाए उबरिं सीहासणवरगयं अप्पाणं सुविणे पासिता णं परिबुद्धे १० | जपणं समणं भगवं म० एवं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिवुद्धे तण्णं समणेण भगवया महा० मोहणिजे कम्मे मूलाओ उघारिए १ जनं समणे भ० म० एवं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक ज्झाणोषगए विहरति, जपणं समणे भ० भ० एवं महं चित्तविचित्तजाब परिबुद्धे तण्णं समणे भ०म० विचित्तं | ससमयपरसमइयं दुबालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजाआयारं सूयगडं जाव दिद्विवायं ३, जपणं समणे भ० म० एवं महं दामदुगं सवरयणामयं सुविणे पासित्ताणं | पडिबुद्धे तपणं समणे भ० म० दुविहं धम्मं पनवेति, तं०-आगारधम्मं वा अणागारधम्मं वा ४, जपणं समणे भ० म० एवं महं सेयगोवग्गं जाव पडिबुद्धे तण्णं समणस्स भ० म० चावण्णाइत्रे समणसंघे, तं०-समणा | समणीओ सावया सावियाओ ५, जण्णं समणे भ० म० एवं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चविहे देवे पन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए वैमाणिए २, जन्नं समणे भग० म० एवं Education International For Parts Only ~1468~ www.rary.org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy