SearchBrowseAboutContactDonate
Page Preview
Page 1455
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९६-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९६-५९७]] सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालव्याख्याप्रज्ञप्तिः त्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुर्च्य प्रभुः स्थातुमिति ॥ एतदेव विपर्ययेण दर्शयन्नाह- १७ शतके अभयदेवी- 'सच्चेव णं भंते !'इत्यादि, 'सच्चेव णं भंते ! से जीवें'त्ति यो देवादिरभूत् स एवासी भदन्त ! जीवः 'पूर्वमेव' विवया वृत्तिः२ | क्षितकालात् 'अरूचित्ति अवर्णादिः रूविंति वर्णादिमत्त्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात् , शिलेश्यामे असत्त्वं च मुक्तस्य कर्मवन्धहेत्वभावेन काभावात् , तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभव- । ॥७२५॥ दतीति ।। सप्तदशशते द्वितीयः ॥ १७-२॥ श्वसू ५९८ KOSESCRECEMS दीप अनुक्रम [७०१-७०२] द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्ब-151 अस्यास्पेदमादिसूत्रम्-- सेलेसि पडिवन्नए णं भंते ! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, णो तिगड्ढे समढे, णपणत्धेगेणं परप्पयोगेणं ॥ कतिविहाणं भंते ! एयणा पण्णता?,गोयमा ! पंचविहा एयणा पण्ण-15 ता, तंजहा-दधेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दवेयणा भंते ! कतिविहा प०१, गोयमा!चउ-15 विहा प०, संजहा-मेरइयदवेयणा तिरिक्ख० मणुस्सा देवदवेयणा, से केण एवं बुचइ-मेरदयदवेयणा २१, IN२५॥ गोषमा जन्नं नेरइया नेरइयदचे वहिसु वा बद्दति वा वहिस्संति वा ते णं तत्थ नेरतिया नेरतियदधे वट्ट.51 * अत्र सप्तदशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अत्र सप्तदशमे शतके तृतीय-उद्देशक: आरब्ध: ~14544
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy