SearchBrowseAboutContactDonate
Page Preview
Page 1444
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१७], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [५९०] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९० दीप अनुक्रम [६९३-६९५]] व्याख्यातं षोडशं शतं अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथानमो सुयदेवयाए भगवईए ॥ कुंजर १ संजय २ सेलेसि ३ किरिय ४ ईसाण ५ पुढवि ६-७ दग ८-९ वाऊ १०-११ । एगिदिय १२ नाग १३ सुचन्न १४ विजु १५ वायु १६ ऽग्गि १७ सत्तरसे ॥१॥रायगिहे जाव | एवं वयासी-जुदायी णं भंते ! हस्थिराया कओहितो अणतरं उपहिता उदायिह स्थिरायत्ताए उपवनो ?, गोयमा ! असुरकुमारेहितो देवेहितो अणंतरं उघहित्ता उदायिहस्थिरायत्ताए उववन्ने, उदायी णं भंते ! हत्थिराया कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उवधजिहिति ?, गोयमा ! इमी सेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयसि निरयावासंसि नेरइयत्ताए उववजिहिति, से णं भंते ! तओहितो अणंतरं उबद्वित्ता || कहिं ग कहि उ०१, गोयमा ! महाविदेहे वासे सिज्झिहि ति जाव अंतं काहिति ॥ भूयाणंदे ण भंतेहत्थिराया कओहितो अणंतरं उचहित्ता भूयाणंदे हस्थिरायत्ताए एवं जहेव उदापी जाच अंतं काहिति ॥ (मन्त्र ५९०) 13 'कुंजरेत्यादि, तत्र 'कुंजर'त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् | कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र १,'संजय'त्ति संयताद्यर्थप्रतिपादको द्वितीयः २ 'सेलेसित्ति शैलेश्यादिवक्त व्यतार्थस्तृतीयः ३ 'किरिय'त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः ४ 'ईसाण'त्ति ईशानेन्द्रवक्तव्यतार्थः पश्चमः ५ 'पुदधि'त्ति 15// पृधिव्यर्थः षष्ठः ६ सप्तमश्च ७ 'दग'त्ति अप्कायार्थोऽष्टमो नवमश्च ९ 'वा'चि वायुकायार्थी दशम एकादशश्च ११ 'एगिदिय'त्ति एकेन्द्रियस्वरूपार्थो द्वादशः १२ 'णागत्ति नागकुमारवक्तव्यतार्थस्त्रयोदशः १३ 'सुवन्न'त्ति सुवर्णकुमा ~1443~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy