SearchBrowseAboutContactDonate
Page Preview
Page 1431
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८२] दीप अनुक्रम [६८२] व्याख्या षष्ठोद्देशकान्ते गन्धपुलला वान्तीत्युक्त, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते || १६ शतके प्रज्ञप्तिः इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् | उद्देशः अभयदेवी| कतिविहे णं भंते । उपओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा अवयोगपदं पन्नवणाए तहेव माणसहगया वृत्तिः२ निरवसेसं भाणियचं, पासणयापदंच निरवसेसं नेयम् । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ५८२)॥१६-७॥ तपुद्गल ॥७१३॥ कविहे 'मित्यादि, 'एवं जहेत्यादि, उपयोगपदं प्रज्ञापनायामेकोनविंशसम, तचैव-तंजहा-सागारोवओगे या 18|| सू ५८१ अणागारोवओगे य । सागारोवओगे णं भंते ! कतिविहे पण्णत्ते, गोयमा ! अढविहे पणते, तंजहा-आभिणिबोहिय-18|| उपयोग व उद्देशः णाणसागारोवओगे मुयणाणसागारोवओगे एवं ओहिणाण. मणपळवनाण. केवलनाण. मतिअन्नाणसागारोवओगे पश्यत्ते सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते ! कतिविहे पण्णचे ?, गोयमा ! चउबिहे || सू ५८२ 8 पण्णते, तंजहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिंदसणणागारोवओगे केवलदंसणअटणागारोवओगे'इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च णेयई ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञा-1 कापनायां त्रिंशत्तम, तच्चैवं-'कतिबिहा णं भंते ! पासणया पण्णता ?, गोयमा ! दुविहा पासणया पण्णत्ता, तंजहा-सागादरपासणया अणागारपासणया, सागारपासणया णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! छविहा प०, तं०-सुयणाणसागार ॥७१२॥ टापासणया एवं ओहिनाण० मणनाण केवलनाण सुयअन्नाण. विभंगनाणसागारपासणया, अणागारपासणया णं भंते ! कतिविहा प०१, गोयमा ! तिविहा पण्णत्ता, तंजहा-चक्खुदसणअणागारपासणया ओहिदसणअणागारपासणया केवलदं अत्र षोडशमे शतके सप्तम-उद्देशक: आरब्ध: ~1430~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy