SearchBrowseAboutContactDonate
Page Preview
Page 1429
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: X प्रत सूत्रांक [५८०] व्याख्यामज्ञप्तिः अभयदेवीया वृत्तिः२ ॥७१२॥ ****SAARAAAAAAA दीप उप्पाडेर खप्पाडितमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाच अंतं करेइ । इत्थी वा पुरिसे १६शतके वा सुविणंते एगं महं सुरावियाहकुंभ वा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासति उद्देशः६ भिंदमाणे भिंदति भिन्नमिति अप्पाणं मन्नति तक्खणामेव बुजाति दोच्चेणं भव० जाव अंतं करेति । इत्थी वा सिद्धिदार पुरिसे वा सुविणते एग महं पउमसरं कुसुमियं पासमाणे पासति ओगाहमाणे ओगाहति ओगाढमिति स्वप्नाः अप्पाणं मन्नति तक्खणामेव० तेणेव जाव अंतं करेति । इत्थी वा जाव मुविणंते एगं महं सागरं उम्मीवीयी-18| सू५८० जाब कलियं पासमाणे पासति तरमाणे तरति तिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा जाव सुविणते एग महं भवणं सवरयणामयं पासमाणे पासति [दुरूहमाणे दुरूहति दुरूडमिति०] | अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं 8 करेति । इत्थी वा पुरिसे या सुविणते एग महं विमाणं सबरयणामयं पासमाणे पासह दुरूहमाणे दुरूहति दुरूढमिति अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव जाव अंतं करेंति ॥ (सूत्रं ५८०)॥ । 'सुविणतेत्ति 'स्वमान्ते' स्वमस्य विभागे अवसाने वा 'गयपति वा' इह यावत्करणादिदं श्य-'नरपति वा एवं किन्नरकिंपुरिसमहोरगगंधष'त्ति 'पासमाणे पासइति पश्यन् पश्यत्तागुणयुक्तः सन् ‘पश्यति' अवलोकयति, 'दामिणि'न्ति गयादीनां बन्धनविशेषभूतां रजु 'दुहओत्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणे'त्ति संपेलयन् संवर्तयन् 'संवेल्लिय|मिति अप्पाणं माइत्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति 'जग्गोवेमाणे'सि गोपयन् विमोहय SALA अनुक्रम [६८०] ॥७१२॥ स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1428~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy