SearchBrowseAboutContactDonate
Page Preview
Page 1425
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-५७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७७५७९] || महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाय संसारकंतारे तिन्ने ७. १६ शतके प्रज्ञप्तिःजन्नं समणे भगवं म० एग महं दिणयरंजाव पडिबुद्धे तन्नं समणस्स भ० म० अर्णते अणुत्तरे नि०नि०का उद्देशः६ अभयदेषी-|| पहि० केवल० स० समुप्पन्ने ८, जपणं समणे जाव धीरे एगं महं हरिवेरुलिय जाव पडिबु. तणं समणस्सा स्वभाधिया वृत्तिःलाभ० म० ओराला कित्तिवन्नसहसिलोया सदेवमणुयासुरे लोए परिभमंति-इति खलु समणे भगवं महावीरे कार: ॥७१०॥ इति०९, जन्नं समणे भगवं महावीरे मंदरे पवए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे 'भगवं महाबीरे 18| सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उबदसेति ।। (५७९)॥ 'काबिहे'इत्यादि, 'सुविणदसणे'त्ति स्वमस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनं अनुभवनं, तच्च स्वमभेदात्पश्चविहै धमिति, 'अहातचेति यथा-येन प्रकारेण तथ्य-सत्यं तत्वं या तेन यो वर्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टा विसंधादी फलाविसंवादी वा, तत्र रष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरित|स्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, 'पघाणे'त्ति प्रतनने प्रतानो-विस्तारस्तद्पः स्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एवं चानयोर्भेदः, || एवमुत्तरत्रापि, 'चिंतासुमिणे'त्ति जामदवस्थस्य या चिन्ता-अर्थचिन्तन तत्संदर्शनात्मकः स्वमश्चिन्तास्वमः, 'तषिवरीय'त्ति ||४|| ॥७१०॥ यादर्श वस्तु स्वमे दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्त स्वमे || पश्यति जागरितस्तु मेध्यमर्थं कंचन प्रामोतीति, अन्ये तु तद्विपरीतमेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वमे || Pil दीप CASGANAGAR अनुक्रम [६७७-६७९] | स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1424 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy