SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: -960254 प्रत सूत्रांक [४३] द्र तिन्नि । सत्तं विमाणसयाई चउसुवि एएसु कप्पेसुं ॥२॥ एकारसुत्तरं हेडिमेसु सत्तुत्तरं सयं च मज्झि मए । सयमेग उचरिमए पंचेच अणुत्तरविमाणा ॥३॥ (सू०४३) । तत्र 'रयणप्पभत्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसम्भवात् रत्नानां प्रभा-दीप्तिर्यस्यां सा रत्नप्रभा.यावत्करणादिदं दृश्य-शर्कराप्रभावालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तम-1| तमति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तम-प्रभा ॥ एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसे णमित्यादि, 'अस्यां विनेयप्रत्यक्षायां 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शत सहस्राणि तानि तथेति । शेषपृथिवीसूत्रणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह-'गाह'त्ति, सा चेयं-'तीसा य वापन्नवीसा इत्यादि, सूत्राभिलापश्च-'सकरप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता, गोयमार पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति । 'छण्डंपि जुयलयाण'ति, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येकं षट्सप्ततिर्भवनलक्षाणामिति । एषां चासुरादिनिकाययुमगलानां दक्षिणोत्तरदिशोरयं विभाग:-"चउतीसा चउचत्ता अकृत्तीसं च सयसहस्साओ । पन्ना चत्तालीसा दाहिणओ १ चतुस्विंशचतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि । पञ्चाशचत्वारिंशच दक्षिणस्यां भवनानि भवन्ति ॥ १॥ [१० लक्षाः षष्णां प्रत्येकम् ] SS- 160*994 दीप अनुक्रम [५२-६० REautam 17amurary.om नाराकादिनाम् नामानि एवं वर्षा: ~141~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy