SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [५७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५७२]] तरुणे वल जाव मेहावी निउणसिप्पोवगए एग महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं द अवाइद्धं सपत्तियं तिक्खेण परसुणा अकमेजा, तए णं से णं पुरिसे नो महंताई २ सहाई करेति महंताई है। दलाई अवद्दालेति, एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबादराई कम्माई सिढिलीकयाई णिहियाई कयाईजाव खिप्पामेव परिविद्धत्थाई भवंति जावतियं तावतिय जाव महापजवसाणा भवंति, से जहा वा दाकद पुरिसे सुफतणहत्वगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्लेचि जाव महाप०* भवंति, से तेणद्वेणं गोयमा! एवं चुचह जावतियं अन्नइलायए समणे निग्मंथे कम्मं नितं चेव जाव वासको 18|| डाकोडीए वा नो खवयंति ॥ सेवं भंते ! सेवं भंते ! जाव विहरद ।। (सूत्रं ५७२)॥१६-४॥ 'रायगिहे' इत्यादि, 'अन्नगिलायते'त्ति अन्नं विना ग्लायति-लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद् * बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुते कूरगडकप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्त्वात् 'सीवकूरभोई अंतपंताहारों त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म | न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ?, उच्यते, दृष्टान्ततः, स चार्य-से जहानामए केह पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'सेति स कश्चित्पुरुषः 'जुन्नेत्ति जीर्णः-हानिगतदेहा, सच कारणवशादवृद्धभा|| वेऽपि स्यादत आह-'जराजजरियदेहेसि व्यक्तं, अत एव 'सिढिलात्तलबालितरंगसंपिणद्धमसेत्ति शिथिलतया त्वचाक्लीतरनैश्च संपिनद्धं-परिणत गावं-देहो पस्य स तथा 'पबिरलपरिसडियदंतसेदिति प्रविरला:-केचित् कचिच्च दीप अनुक्रम [६७२] ~1413~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy