SearchBrowseAboutContactDonate
Page Preview
Page 1407
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [५६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६८] म्यग्वादि व्याख्या- लत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भापते न वा? इति प्रश्नयन्नाह-'सके णमित्यादि, सत्याऽपि भाषा में १६ शतके प्रज्ञप्तिः कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-सके ण'मित्यादि, 'सावज्जति सहावयेन-गहितकर्मणेति साव उद्देशः२ अभयदेवी- द्या तां 'जाहे 'ति यदा 'सुहुमकायंति सूक्ष्मकाय हस्तादिकं बस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकार्य'ति वस्त्रम् इन्द्रस्य सयावृत्तिः२ 'अनिहित्त'ति 'अपोह्य' अदवा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु है ॥७०१॥ सावयेति ॥ शकमेवाधिकृत्याह-'सक्के ण'मित्यादि, 'मोउद्देसए'त्ति तृतीयशते प्रथमोदेशके ॥ त्वादि चतो जीवाणं भंते ! किं चेयकडा कम्मा कजंति अचेयकडा कम्मा कजति ?, गोयमा! जीवाणं चेयकडा ऽचेतःकृता कम्मा कजति नो अचेयकडा कम्मा कजंति, से केण. भंते! एवं बुचइ जाव कति ?, गोयमा ! जीवाणं नि कर्माणि |3|| आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा २णं ते पोग्गला परिणमंति| | सू ५६९ नथि अचेपकडा कम्मा समणाउसो, दुहाणेसु दुसेजासु दुन्निसीहियासु तहा २णं ते पोग्गला परि णमति नस्थि अचेयकडा कम्मा समणाउसो!, आयंके से बहाए होति संकप्पे से वहाए होति मरणते । ४. से वहाए होति तहा२णं ते पोग्गला परिणमति नथि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमाणियाणं।सेच भंते ! सेवं भंते ! जाप विहरति (सूत्रं५६९)॥१६-२॥ ७०शा | अनन्तरं शक्रस्वरूपमुक्त, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-'जीवाण'मित्यादि, 'चेयकड-IN कम्म'त्ति चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः तेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'कजंति'त्ति भव | SEXHDCASSACROCOCCOS दीप अनुक्रम [६६८] walancinrary.orm ~1406~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy