SearchBrowseAboutContactDonate
Page Preview
Page 1404
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [१६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५६६] जाव नो सोगे, एवं जाव चउरिदियाण, सेसाणं जहा जीवाणं जाव वेमाणियाणं, सेवं भंते !२त्ति जाय | पजुवासति (सूत्रं ५६६)॥ 'रायगिहे'इत्यादि, 'जर'त्ति 'जु वयोहानौ' इति वचनात् जरणं जरा-वयोहानिः शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति', 'सोगे'त्ति शोचनं शोको-दैन्यम्, उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उत शोको भवतीति, चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनो|ऽप्यस्ति तेषामुभयमिति ॥ अनन्तरं वैमानिकानां जराशोका बुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह तेणं कालेणं २ सक्के देविंदे देवराया वळपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं च णं केवल-4 *कप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभएमाणे २ पासति समणं भगवं महावीरं जंबुद्दीवे २ एवं जहा इंसाणे, तइयसए तहेव सकोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपवए सेसं तं चेव जाव नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया, तए णं से सके देविंदे देवराया समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ट० समण भगवं महावीरं चंदति नमसति २ एवं वयासी-1 | कतिविहे गं भंते ! उग्गहे पन्नत्ते?, सक्का पंचविहे उग्गहे पपणत्ते, तंजहा-देविंदोग्गहे रायोग्गहे गाहावइउग्गहे। | सागारियउग्गहे साहम्मियउग्गहे । जे इमे भंते ! अजत्ताए समणा निग्गंथा विहरंति एएसिणं आई उग्गह दीप अनुक्रम [६६६] SARERatuninternational पञ्च-प्रकारस्य अवग्रहा: ~1403~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy