SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४२] (०५) मुनि दीपर त्नसा गरेण १शतके व्याख्या- प्रज्ञप्तिः अभयदेवी- उद्देशः४ पुद्गलपरि सक प्रत लित.. णामःसू४१ सिद्धिप्रकारः सू४२ सत्राक [४२] SEXREX आग अरहा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंसं करेस्संति वा? हंता गोयमा तीतमणतं सासर्य समयं जाव अंतं करेस्संति वा । से नूर्ण भंते ! उप्पन्ननाणदसणधरे अरहा जिणे केवलि अलमत्थुत्ति वत्सव्वं सिया हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्थुत्ति वत्तव्वं सिया । सेवं भंते ! सेवं भंते ! ति ॥ (सू०४२)॥ चउत्थो उद्देसो समत्ती ॥१-४॥ | 'पोग्गले'त्ति परमाणुरुत्तरत्र स्कन्धग्रहणात् 'तीतंति अतीतम् ,इह च सर्वेऽध्वभावकाला(अकर्मकधातुसंयोगे देशः कालो | भावो गन्तव्योऽध्या च कर्मसंज्ञक इति वाच्यम्-वार्तिकम् ) इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अणंतं' |ति अपरिमाणम् , अनादित्वात् , 'सासर्य'ति सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'ति | कालं 'शुचित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भतार्थत्वात, 'पडप्पन्नं ति प्रत्युत्पन्नं वर्तमानमित्यर्थः, वत्तेमानस्यापि | शाश्वतत्वं सदाभावाद्, एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति | जीवसूत्र, जीवाधिकाराच्च प्रायो यथोत्तरप्रधानजीववस्तुवक्तव्यतामहेशकान्तं यावदाह-छउमत्थे णमित्यादि, इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम् , उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, 'केवलेणं'ति असहायेन शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह-"केवलमेगं सुद्धं सगलमसाहारणं अणंतं च" 'संजमेणं ति पृथिव्यादि| रक्षणरूपेण 'संवरेणंति इन्द्रियकपायनिरोधेन 'सिन्झिसु' इत्यादौ च बहवचनं प्राकृतत्वादिति । एतच गीतमनाने १ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च ॥ दीप अनुक्रम [५१] सूत्र[०५] "भग SaMEdicato o n FarPuraaNEPrwate timonly वती __ri नापी निति. ~ 138~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy