SearchBrowseAboutContactDonate
Page Preview
Page 1387
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५५७ -५५९] दीप अनुक्रम [६५५ -६५७] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६९१॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [ - ], मूलं [५५७-५५९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५ ], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं हिइति आक्रोशान् दास्यति 'निच्छो डेहि 'त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिव्यति 'निन्भत्थेहि 'त्ति आक्रोश व्यतिरिक्त दुर्वचनानि दास्यति 'पमारेहिइ'त्ति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिति 'उद्दवेहिह 'त्ति अपद्रावयिष्यति, अथवा 'पमारिहिइ'त्ति मारयिष्यति 'उदवेहिइ' त्ति उपद्रवान् करिष्यति 'आकिंछदिहि' त्ति ईषत् छेत्स्यति 'विच्छिदेहिइ'त्ति विशेषेण विविधतया वा छेत्स्यति 'भिंदिहि'त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिहिइ'त्ति अपहरिष्यति - उद्दालयिष्यति 'निन्नगरे करेहिति'त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, 'रज्जस्स व'ति राज्यस्य वा राज्यं च राजादिपदार्थसमुदायः, आह च - " स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्ग व सुहत सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥ १ ॥” राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्रं जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया ! एअस्स अट्ठस्स अकरणयापत्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतया - करणनिपेधरूपतया । 'विमलस्स' त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिन स्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता उभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सपिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वाम्महापुरुषाणामिति, 'पउप्पर'त्ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वन्नओत्ति यथा धर्मघोषस्य एकादशशतैकादशोदेशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति 'रहचरियं' ति रथचर्या 'नोल्लावेहिइति नोदयिष्यति प्रेरयिष्यति सहितमित्यादय एकार्थाः Education Internation For Parts Only ~1386~ १५ गोशालकशतम् ॥ ६९१|| ayor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy