SearchBrowseAboutContactDonate
Page Preview
Page 1374
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] लजाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । 'एगंतमंतेति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'संगारंति 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानायकूणिकं परित्यजतु संवृतश्च भवत्वेवरूपमिति । 'तं नो खलु एस अंबकूणएत्ति तदिदं किलामास्थिकं न भवति यतिनामकल्प्यं यद्भवताऽऽम्रास्थि* कतया विकल्पित, किन्विद यद्भवता दृष्टं तदायत्वक, एतदेवाह-अंघचोयए णं एसे'त्ति इयं च निर्वाणममनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह-वंसीमूलसंठियत्ति इदं च बंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं दवाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि। | सिद्धिं गच्छति स चरम गेयादि करोतीत्यादिवचनैविमोहितमतित्वादिति । 'हंसलक्खणं ति हंसस्वरूपं शुक्लमित्यर्थः हंस| चिहं चेति 'इहीसकारसमुदएणं' ऋक्या ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कार| समुदयैरित्यर्थः, समुदयश्च जनानां सदा, 'समणघायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवर्कतीर'त्ति दाहोत्सत्त्या 'मुंबणं'ति वल्करजवा 'उद्रुभह'त्ति अवष्ठीव्यत-निष्ठी व्यत, कचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चिरिक्षपतेत्यर्थः 'आकविकदिति आकर्षवैकर्षिकाम्, 'पूया-12 8 सकारथिरीकरणट्ठयाए'त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न EXCSCOACHAR दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~ 1373~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy