SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५५१-५५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५१-५५६] दीप अनुक्रम [६४९-६५४] व्याख्या-13वातंचेव जाव पज्जुवासेह, किमंग पुण गोसाला! तुमं मए चेव पवाविएजावमए चेव बहुस्सुईकए ममं चेव मिच्छ १५ गोशा प्रज्ञप्तिः विप्पडिबन्ने ?,तं मा एवं गोसाला ! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावी-लकशते अभयदेवी- रेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्घाएणं समोहन्नइ तेया. सत्तट्ठ पयाई पचोसकह २ समणस्स | तेजोडेश्याया वृत्तिः भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए बाउक्कलियाइ वा वायमंडलियाइ वा मोचन सू५५३ ॥६७८॥ दसेलसि वा कुटुंसि वा धंभंसि वा थूभंसि वा आवरिजमाणी वा निवारिज्जमाणी वा सा णं तस्येव णो | सलास वा कुड्डास वा कमति नो पकमति एवामेव गोसालस्सवि मखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति नो पकमति अंचि(पंर्चि) करेंति अंचि०२आयाहिणपयाहिणं| करेति आ०२ उहूं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो २ अणुप्पविढे, तए णं से गोसाले मखलिपुत्ते सएणं तेएणं अन्नाइट्टे समाणे |समणं भगवं महावीरं एवं वयासी-तुमं णं आउसो ! कासवा ! मम तवेणं तेएणं अन्नाइडे समाणे अंतो + छह मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला तव तवेणं तेएणं अन्नाइहे समाणे अंतो छण्हं जाव ॥६७८1 3 कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइं जिणे महत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव सयेणं तेएणं अन्नाइहे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, गोशालक-चरित्रं ~ 1360~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy