SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५५० ] दीप अनुक्रम [६४८] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं रासीइं महाकप्पस य सहस्साई इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकार :-- संदिद्धत्ताओ तस्स सिद्धतस्स न लक्खिज्जइत्ति तथाऽपि शब्दानुसारेण किंचिदुच्यते- चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः - कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि लक्षाणि तानि तथा, 'सत्त दिवे'ति सप्त दिव्यान्' देवभवान् 'सत्त संजू हे ति सप्त संयूथान् निकाय विशेषान्, 'सत्त सन्निगभेति सञ्ज्ञिगर्भान् मनुष्यगर्भवसतीः एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पट्टपरिहारे ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसञ्ज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा 'पंचे' त्यादाविदं संभाव्यते 'पंच कम्मणि सयसहस्साई ति कर्म्मणि-कर्मविषये कर्म्मणामित्यर्थः पश्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्ति त्रींश्च कर्म्मभेदान् 'खवइस'ति 'क्षपयित्वा' अतिवाद्य । 'से जहे 'त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा व'त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं था पज्जुबत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता - उपरता समाप्ता इत्यर्थः 'एस णं अद्धति एष गङ्गाया मार्गः 'एएणं गंगापमाणेणं'ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव त्ति उत्तेनैव क्रमेण 'सपुचावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः । 'तासि दुबिहे' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहमबोंदिकलेवरे चैव'त्ति सूक्ष्मबोन्दीनिसूक्ष्माकाराणि कलेवराणि-असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चैव ेत्ति [ग्रन्था Education internationa For Penal Use On ~1355~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy