SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः प्रत या वृत्तिः सूत्रांक कहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्याहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः, शतके कार सत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं उद्देशः३ चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां || श्रमणानां |समावेशो, यथा जनकापेक्षया य एष पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहा, तत्र यदि नाम सर्ववि-| रतिः सामायिकं तदा किमन्येन पारुष्यादिनियमेन ! सामायिकेनैव सर्वगुणावाप्ते, उक्तश्वासी इति शङ्का, इयं चायुक्ता, | यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च-"सामाइए वि हु सावजचाग-18 रुवे उगुणकरं एवं । अपमायवुहिजणगसणेण आणाओ विनेयं ॥१॥"ति। तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति || सन्देहा, अब समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ॥ प्रथमशते तृतीयोद्देशकः ॥ ३॥ [३७] दीप अनुक्रम [४५]] 5 ॥६२॥ अनन्तरोद्देशके कर्मण उदीरणवेदनायुक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगइ'त्ति यदुक्तं तच्चाभिधातुमाहकति णं भंते ! कम्मप्पगडीओ पण्णताओ? गोयमा ! अह कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए १ सर्वसायद्यत्यागरूपे सामायिक सत्यप्येतत्पौरुप्यादि गुणकरमप्रमादवृद्धिजनकत्वादाज्ञातो विज्ञेयम् ॥ १॥ अत्र प्रथम-शतके तृतीय-उद्देशक: समाप्त: अथ प्रथम-शतके चतुर्थ-उद्देशक: आरब्ध: ~130~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy