SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५००-५०१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०० -५०१] ACANCERONM करणादि व्याख्या- विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनो लोके चतुर्थेन ततस्तिर्यक् पृर्वादिदिशो निर्गच्छति ततः पञ्चमेन || १४ शतके प्रज्ञप्तिः विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति, उक्तश्च-"विदिसाउ दिसिं पढमे बीए पइ सरइ नाडिमझमि । उहूं तइए तुरिए १ उद्दशः अभयदेवी- उनीइ विदिसं तु पंचमए ॥१" [ विदिशो दिशं प्रति सरति प्रथमे द्वितीये नाडीमध्यं । तृतीये ऊर्च तुयें निर्गच्छति || या वृत्तिः२ पंचमे तु विदिशं ॥१॥] इति, 'सेसं तं चेव'त्ति 'पुढविकाइयाणं भंते ! कह सीहा गई ? इत्यादि सर्व यथा नार- युपपन्नायु: ॥६३२॥ काकाणां तथा वाच्यमित्यर्थः ॥ अनन्तरं गतिमाश्रित्य नारकादिदण्डक उक्तः, अथानन्तरोत्पन्नवादि प्रतीत्यापरं तमेवाह-Ill. |सू ५०२ | नेरइया भंते ! किं अणंतरोववन्नगा परंपरोववन्नगा अणंतरपरंपरअणुववन्नगा?, गोयमा ! नेर. अणंतरोववन्नगावि परंपरोववन्नगावि अणंतरपरंपरअणुववन्नगावि, से केण एवं बु० जाव अणंतरपरंपरअणुववन्नगावि, गोयमा ! जे ण नेरया पढमसमयोवचन्नगा ते णं नेरइया अर्णतरोववन्नगा, जेणं नेरच्या अपदमसमयोववनगा ते ण नेरइया परंपरोवबन्नगा, जेणं नेर० विग्गहगइसमावनगा ते णं नेरच्या अणंतरपरंपरअणुववन्नगा, से तेणटेणं जाव अणुववन्नगावि, एवं निरंतरं जाव वेमा० । अणतरोवथन्नगा णं भंते ! नेरइया कि नेरइयाउयं पकरेंति तिरिक्ख०मणुस्स देवाउयं पकरेंति ?, गोयमा ! नो नेरहयाज्यं पकरेंति जाव |नो देवाउयं पकरैति । परंपरोववन्नगा णं भंते ! नेरड्या किं नेरहयाज्यं पकरेंति जाव देवाज्यं पकरेंति ?, ॥६३२॥ | गोयमा! नो नेरइयाउयं पकरैति तिरिक्खजोणियाज्यपि पकरेंति मणस्साउयपि पकरेंति नो देवाउयं पक-1 रेति । अणंतरपरंपरअणुववनगाणं भंते ! नेर०कि नेरइयाउयं प० पुच्छा नो नेरइयाउयं पकरेंति जाव गाथा दीप अनुक्रम [५९६-५९८] ~1269~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy