SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः प्रत सूत्रांक [४९९]] व्याख्या दिपायुष्ककर्माश्रयः वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेद- १३ शतक प्रज्ञप्तिः नीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्क- १० उद्देशः अभयदेवी- 8/ कर्मपुद्गलशातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च ||छामास्थक या वृत्तिः२ | सोयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मापुद्गलान् प्राग्बद्भान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं 'वेउबियसमुग्घाएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसिरह २ अहाकायरे सू ४९९ ॥६२९॥ पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयईत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥ त्रयोदशशते | दशमः ।। १३-१०॥ समाप्तं च त्रयोदशं शतम् ॥ १३ ॥ दीप प्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदमसादात् । न ह्यन्धकारे विहिलोद्यमोऽपि, दीपं बिना पश्यति वस्तुजातम् ॥१॥ अनुक्रम [५९५] ॥३२॥ ॥इति समाप्तं श्रीमदभयदेवसूरियरविवृत्तायां भगवत्यां शलकं त्रयोदशम् ॥ StarPravavpipappuproductiPrPIPATraiparaPAISAPANIPAPNPapyaaropapagapugapana SAREaratun international | अत्र त्रयोदशमे शतके दशम-उद्देशक: परिसमाप्त: तत समाप्ते त्रयोदशं शतकं अपि समाप्तं ~ 1263~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy