SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४९४-४९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९४-४९५] दीप अनुक्रम [५९०-५९१] | लस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककाया, अयं च पर्याप्तकस्यैवेति, 'ओरालियमीसए'ति औदारिकश्चासी ४ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः, अयं चापर्याप्तकस्य, 'वेविय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'उधियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवाः, आहारए'त्ति आहारकः आहारकशरीरनिवृत्ती, 'आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, कम्मए'त्ति विग्रहगती केवलिसमुद्घाते या कार्मणः स्यादिति ॥ अनन्तरं काय उक्तस्तत्त्यागेच मरणं भवतीति तदाह कतिविहे गं भंते ! मरणे पत्नत्ते ?, गोयमा ! पंचविहे मरणे पण्णते, तंजहा-आवीचियमरणे ओहिमरणे आदितियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णं भंते ! कतिविहे पण्णसे , गोयमा! पंचविहे पण्णते, तंजहा-दवावीचियमरणे खेत्ताचीचियमरणे कालापीचियमरणे भवाचीचियसरणे भावावीचियमरणे । दधावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउबिहे पण्णत्ते, तंजहा-नेरइयदवावीचियमरणे तिरिक्खजोणियदवाबीचियमरणे मणुस्सदवाचीचियमरणे देवदवाबीचियमरणे, से केणद्वेणं भंते ! एवं बुचड़ नेरइयरावीचियमरणे नेरइयदद्यावीचियमरणे, गोयमा! जपणं नेरहया नेरइए दवे वट्टमाणा जाइंदबाई नेरइयाउयत्ताए गहियाई बधाई पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई भवंति ताई दवाई आवीची अणुसमयं निरंतरंमरंतित्तिकट्ट से तेणडेणं गोयमा ! एवं बुच्चइ नेरइयदबायीचियमरणे, एवं जाव देवदवावीचियमरणे । खेत्तावीचियमरणे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! चउधिहे Santauraton-51 | मरण एवं तस्य आवीचिमरणादि पञ्च भेदा: ~ 1252~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy