SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [४,५], मूलं [४८७,४८८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४८७, सिंठिए णं भंते ! लोए पण्णते?, गोयमा ! सुपइद्वियसंठिए लोए पण्णत्ते, हेढा विच्छिन्ने मजले जहा ||१३ शतके व्याख्या प्रज्ञप्तिः सत्तमसए पढमुद्देसे जाव अंतं करेति ॥ एयस्स गं भंते ! अहेलोगस्स तिरियलोगस्स उड्डलोगस्स प कयरे २- ४ उद्देशः अभयदेवी- हिंतो जाव विसेसाहिया वा, गोयमा ! सबथोवे तिरियलोए उडलोए असंखेज्जगुणे अहेलोए बिसेसा-लोकसंस्थाया वृत्तिः२हिए । सेवं भंते सेवं भंतेत्ति (सूत्रं ४८७)॥१३-४॥ नाल्पबहुत्वे | 'सवत्थोवे तिरियलोए'त्ति अष्टादशयोजनशतायामत्वात् , 'उड्डलोए असंखेज्वगुणे'त्ति किश्चिच्यूनसप्तरजूच्छूित-18|| सू४८६ ॥१६॥ त्वात् 'अहे लोए विसेसाहिए'त्ति किश्चित्समधिकसप्तरजूच्छ्तित्वादिति ॥ त्रयोदशशते चतुर्थः ॥१३-४॥ १३ शतक ५ उद्देशा ___ अनन्तरोद्देशके लोकस्वरूपमुक्त, तत्र च नारकादयो भवन्तीति नारकादिवतच्यतां पञ्चमोदेशकेनाह, तस्य नारकादीचेदमादिसूत्रम् नामाहारः नेरड्या ण भैते । किं सचित्साहारा अचित्ताहारा मीसाहारा, गोयमा ! नो सचित्ताहारा अचित्ताहारा4ve नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियहो । सेवं भंते । सेवं भंतेसि (सूत्रं ४८८)॥१३-५॥ | 'नेरहया ण भंते इत्यादि, 'पढमो नेरइयउसओ'इत्यादि, अयं च प्रज्ञापनायामष्टाविंशतितमस्याहारपदस्य ॥१६॥ प्रथमा, स पैवं रश्या-नेरइया ण भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ,गोयमा ! नो सचित्ताहारा अचि-IHI ताहारा नो मीसाहारा । 'एवं असुरकुमारे त्यादीति ॥ त्रयोदशशते पञ्चमः ॥ १-५॥ *******XX ४८८] दीप अनुक्रम [५८३, ५८४] X X अत्र त्रयोदशमे शतके चतुर्थ-उद्देशकः परिसमाप्त: अथ त्रयोदशमे शतके पंचम-उद्देशक: आरब्ध: एवं परिसमाप्त: ~ 1237~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy