SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [४८3-४८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [४८३ -४८४] व्याख्या- असंखेजा, एवं जहेव पुढविकाइयाणं वत्तवता तहेव ससि निरवसेसं भाणियचं जाव वणस्सइकाइयाणं १३ शतके मजाव केवतिया वणस्सइकाइया ओगाढा ?, अणंता (सूत्रं ४८४)॥ ४ उद्देशः अभयदेवीया वृत्तिः 'जत्थ णं भंते 'इत्यादि, यत्र प्रदेशे एको धर्मास्तिकायस्य प्रदेशोऽवगाढस्तत्राभ्यस्तत्प्रदेशो नास्तीतिकृत्वाऽऽह-12 'नत्थि एकोवित्ति, धर्मास्तिकायप्रदेशस्थानेऽधर्मास्तिकायप्रदेशस्य विद्यमानत्वादाह-'एक्कोति, एवमाकाशास्तिकायस्या- तत्प्रर्दशाव गाहः सू ॥३१॥ प्येक एव, जीवास्तिकायपुद्गलास्तिकाययोः पुनरनन्ताः प्रदेशा एकैकस्य धर्मास्तिकायप्रदेशस्य स्थाने सन्ति तैः प्रत्येकमनस्तैाप्तोऽसावत उक्तम्-'अणंत'त्ति, अद्धासमयास्तु मनुष्यलोक एष सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषाम कायानां प. | वगाहोऽस्ति नास्ति च, यत्रास्ति तत्रानन्तानां भावना तु प्राग्वत् , एतदेवाह-'अद्धासमये'त्यादि । 'जस्थण'मित्यादी-|| * न्यधर्मास्तिकायसूत्राणि पडू धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सिय ओगाहा सिय नो ओ-हासू ४८४ गाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ॥ 'जत्थ णं भंते ! पोग्गलK|थिकायपएसे'त्यादि, 'सिय एको सिय दोन्नित्ति यदैकत्राकाशप्रदेशे व्यणुकः स्कन्धोऽवगाढः स्यात्तदा वत्र धमास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाही सातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याहाविति भावनीय, 'सेसं जहा धम्मस्थिकायस्स'त्ति शेषमित्युकापेक्षया जीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणं त्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्त तथा पुद्गलप्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थाने तदीया अनन्ताः प्रदेशा अवगाढा इत्यर्थः । पुद्गलप्रदेशत्रयसू ॥१४॥ दीप अनुक्रम [५८०] SORGANNA ~ 1233~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy