SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः या वृत्तिः प्रत सूत्रांक [४७५] ॥६०५॥ मज्झे य ५। दिसिविदिसाण य पवहा ६ पवत्तण अस्थिकाएहिं ७ ॥१॥ अत्थी पएसफुसणा ८ भोगाहणया य जीव- १३ शतके मोगाढा । अस्थि पएसनिसीयण बहुस्समे लोगसंठाणे ॥३॥" इति, अनयोश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति, ४ उद्देशः |'महंततरा चेव'त्ति आयामतः 'विच्छिन्नतरा वत्ति विष्कम्भतः 'महावासतरा चेव'त्ति अवकाशो-बहूनां विव- पृथ्वीनां । |क्षितद्रव्याणामवस्थानयोग्य क्षेत्र महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च महत्त्वादि | महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापारिकतरा चेव'त्ति महत्प्रतिरिक्त-विजनमतिशयेन येषु ते तथा सू |'नो तहा महापवेसणतरा चेव'त्ति 'नो' नैव 'तथा' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महत्प्रवेशनं-गत्यन्तरान्नरकगती जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसहयगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदरयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एव 'नो आइन्नतरा चेव'त्ति नात्यन्तमाकीर्णाः सङ्कीर्णा नारकैः 'नो आउलतरा चेव'त्ति इतिकर्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुल तरास्ततो नोशब्दयोगः, किमुक्तं भवति ?-'अणोमाणतरा चेव'त्ति अतिशयेनासङ्कीर्णा इत्यर्थः कचित्पुनरिदमेवं दृश्यते-'अणोयणतरा चेवत्ति तत्र चानोदनतराः व्याकुलजनाभावादतिशयेन परस्परं नोदनवर्जिता इत्यर्थः 'महाकम्मतर'त्ति आयुष्कवेदनीया-APIL |दिकर्मणां महत्त्वात् 'महाकिरियतर'त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले कायमहत्वात्पूर्वकाले च महारम्भा-11 दित्वाद् अत एव महाश्रवतरा इति 'महावयणतर'त्ति महाकर्मत्वात् , 'नो तहे'त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिधितो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येक सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पड्डियतर'त्ति अवध्यादिऋद्धेरल्प-di दीप अनुक्रम [५६९] - - - Manasaram.org ~ 1215~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy