SearchBrowseAboutContactDonate
Page Preview
Page 1190
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६७-४६८] दीप अनुक्रम [५६०-५६१] व्याख्या गर्भार्थ इति ॥ अमुमेवा) दण्डके निरूपयन्नाह-आये त्यादि, नारकाणां 'आत्मा' आत्मस्वरूपं ज्ञानं उतान्यनारकाणां १२ शतके प्रज्ञप्तिः ज्ञानं ? तेभ्यो व्यतिरिक्तमित्यर्थः इति प्रश्नः, उत्तरं तु आत्मा नारकाणां स्याज्ज्ञानं सम्यग्दर्शनभावात् स्थादज्ञानं ४१० उद्देश: मभयदेवी- | मिथ्यादर्शनभावात् , ज्ञानं पुनः 'से'त्ति तन्नारकसम्बन्धि आत्मा न तद्वयतिरिक्तमित्यर्थः ।। 'आया भंते ! पुढविकाइयाण-रिलमनाव: या वृत्तिः२मित्यादि, 'आत्मा' आत्मस्वरूपमज्ञानमुतान्यत्तत्तेषां ?, उत्तरं तु-आत्मा तेषामज्ञानरूपो नान्यत्तत्तेभ्य इति भावार्थः । एवं दर्शनसूत्राण्यपि, नवरं सम्यग्दृष्टिमिथ्यारष्ट्योदर्शनस्थाविशिष्टत्वादात्मा दर्शनं दर्शनमध्यात्मैवेति वाच्य, यत्र हि धर्मे | ता भङ्गा ॥५९२॥ सू ४६९ विपर्ययो नास्ति तत्र नियम एवोपनीयते न व्यभिचारो, यधेव दर्शने, यत्र तु विपर्ययोऽस्ति तत्र व्यभिचारी नियमश्चयथा ज्ञाने, आत्मा ज्ञानरूपोऽज्ञानरूपश्चेति व्यभिचारः, ज्ञानं त्वात्मैवेति नियम इति ।। आया भंते ! रयणप्पभापु० अन्ना रयणप्पभा पुढवी!, गोयमा ! रयणप्पभा सिय आया सिय नो आया दासिय अवत्त आयाति य नो आयाह य, से केण?णं भंते ! एवं बुचइ रयणप्पभा पुतवी सिय आया सिय नो आया सिय अवत्त आतातिय नो आतातिय ?, गोयमा ! अप्पणो आदिट्टे आया परस्स आदिढे नो| |आया तदुभयस्स आदितु अवत्तवं रयणपभा पुढवी आयातिय नो आयाति य से तेणतुणं तं चेव जाव नो आयातिय । आया भंते ! सकरप्पभा पुडची जहा रयणप्पभा पुढवी तहा सकरप्पभाएवि एवं जाव| अहे सत्समा । आया भंते ! सोहम्मकप्पे पुच्छा, गोयमा ! सोहम्मे कप्पे सिय आया सिय नो आया जाव ॥५९२॥ || नो आयाति य, से केणटेणं भंते ! जाव नो आयातिय?, गोयमा ! अपणो आइहे आया परस्स आइडे 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: ~1189~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy