SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक ४६७ -४६८] दीप अनुक्रम [460 -५६१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१२], वर्ग [-] अंतर-शतक [-1 उद्देशक [१०] मूलं [४६७-४६८] मुनि दीपरत्नसागरेण संकलित ... .... आगमसूत्र [०५ ], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञतिः अभयदेवीया वृत्तिः २ ॥५८९|| द्रव्यात्मा ज्ञेयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ १ ॥ ज्ञानं सम्यग्ट| टेदर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ २ ॥” इति ॥ एवमष्टधात्मानं प्ररूप्याथ यस्यात्मभेदस्य यदन्यदात्मभेदान्तरं युज्यते च न युज्यते च तस्य तद्दर्शयितुमाह- 'जस्स णमित्यादि, इहाष्टौ पदानि स्थाप्यन्ते, तत्र प्रथमपदं शेषः सप्तभिः सह चिन्त्यते, तत्र यस्य जीवस्य 'द्रव्यात्मा' द्रव्यात्मत्वं जीवत्वमित्यर्थः तस्य कपायात्मा 'स्यादस्ति' कदाचिदस्ति सकपायावस्थायां 'स्यान्नास्ति' कदाचिन्नास्ति क्षीणोपशान्तकपायावस्थायां यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मा द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जीवत्वं बिना कषायाणामभा वादिति । तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति, योगवतामिय, नास्ति चायोगिसिद्धानामित्र, तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति, जीवत्वं विना योगानामभावात् एतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह - 'एवं जहा दवि| यायेत्यादि । तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा यस्याप्युपयोगात्मा तस्य नियमाद्रव्यात्मा, एतयोः परस्परेणाविनाभूतत्वाद् यथा सिद्धस्य, तदन्यस्य च द्रव्यात्माऽस्त्युपयोगारमा चोपयोगलक्षणत्या जीवानां एतदेवाह'अस्स दुविधायेत्यादि । तथा 'जस्स दवियाया तस्स नाणाया भयणाए जस्स पुर्ण नाणाया तस्स दवियाया नियमं अस्थि त्ति यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा स्वादस्ति यथा सम्यग्दृष्टीनां स्यान्नास्ति यथा मिध्यादृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा सिद्धस्येति । 'जस्स दधियाया तस्स दंसणाया नियमं अस्थि'त्ति यथा सिद्धस्य केवलदर्शनं 'जस्सवि दंसणाया तस्स दद्वियाया नियमं अस्थि त्ति यथा 1 Education Internationa 'आत्मा' शब्दस्य अर्थ एवं तस्य द्रव्यात्मा आदि अष्ट-भेदा: For Parts Only ~ 1183 ~ १२ दात के १० उदेश: द्रव्यात्माद्याःसू ४६७ ज्ञानादिभेदाभेदः सू ४६८ |||५८९|| wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy