SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: e व्याख्या- प्रज्ञप्तिः I अभयदेवीया वृत्तिः१ प्रत सूत्रांक [३२] -% मादिपरि ॥५५॥ दीप पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तम्स्वादिरूपं मुन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमिति-धर्म- १ शतके धर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्यात्, विनाशस्य पर्यायान्तरगम | उद्देशः ३ नमात्ररूपत्वात्, दीपादिविनाशस्थापि तमिस्रादिरूपतया परिणामात् , तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरवि-13 अस्तित्वापाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते, नात्यन्तमसतः सत्त्वमस्ति, खरविषाणस्येवेति, उक्तं च-"नासतो णामः जायते भावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्मभेदात् सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पटः पटत्व सू ३२ एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते, यथा अपटोऽपटत्व एवेति ॥ अथ परिणामहेतुदर्शनायाह-12 'जन'मित्यादि 'अत्थितं अत्थिते परिणमह'त्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नत्थितं नस्थित्ते परिण-|| मईत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगसत्ति सकारस्यागमिकत्वात् 'प्रयोगेण जीवब्यापारेण 'चीससत्ति यद्यपि लोके विश्नसाशब्दो जरापर्यायतया रूढस्तथापीह स्वभावार्थो दृश्यः, इह प्राकृतत्वाद् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावि तंति प्रयोगेणापि तद्-अस्तित्वादि, यथा कुलालब्यापारान्मूपिण्डो घटतया परिणमति, अङ्गलिऋजुता वा वक्रतयेति, 'अपि' समुच्चये, 'बीससावि तंति, यथा शुभ्राभ्रमशु-| IC ॥ ५५॥ धानतया, नास्तित्वस्यापि नास्तिवपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्यन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्य | नास्तित्वात् , सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरायस्थयोः सद्रूपत्वादिति, यदपि-'अभा R अनुक्रम [४०] madana अस्ति नास्ति आदि परिणामस्य वर्णनं ~116~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy