SearchBrowseAboutContactDonate
Page Preview
Page 1155
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४५१-४५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५१-४५२] 'जीवे ण'मित्यादि, 'परिणाम परिणमइ'त्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः 'पंचवन्नति गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति ॥ अनन्तरं गर्भ व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणाम परिणमतीत्युक्तम् , अथ विचित्रपरिणाम एव जीवस्य यतो भवति तद्दर्शयितुमाह-'कम्मओण'मित्यादि, कर्मतः सकाशानो अकर्मतः-न कर्माणि विना जीवो 'विभक्ति| भावं' विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेथु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा 'कम्मओ णं जए'त्ति गच्छति तांस्तानारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति | जङ्गमान्याहु'रिति वचनादिति ॥ द्वादशशते पञ्चमः ॥ १२-५॥ 564955 दीप अनुक्रम [५४४-५४५] जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्ते उक्त, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठो| देशकमाह, तस्य चेदमादिसूत्रम् रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेद-एवं खलु। राह चंदं गेहति एवं०२, से कहमेयं भंते ! एवं ?, गोयमा जन्नं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव मासु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राह देवे महिहीए जाव महेसक्खे वरवत्वधरे वरमल्लघरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पण्णसा, तंजहा-सिंघा-2 अत्र द्वादशमे शतके पंचम-उद्देशकः परिसमाप्त: अथ द्वादशमे शतके षष्ठं-उद्देशक: आरभ्यते राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1154~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy