SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४४६ ] दीप अनुक्रम [५३९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१२], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [ ४४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः पुढविकाइयते तहा भाणियवं, जाव बेमाणियस्स वैमाणियते । तेयापोग्गलपरियहा कम्मापोग्गलपरियहा य | सवत्थ एकोतरिया भाणियचा, मणपोग्गलपरियट्टा सबेसु पंचिदिएस एगोसरिया, विगलिदिएस नत्थि, वइपोगलपरियट्टा एवं चेव, नवरं एर्गिदिएसु नत्थि भाणियवा । आणापाणुयोग्गलपरिया सवत्थ एकोत्त| रिया जाव वैमाणियस्स वैमाणियते । नेरइयाणं भंते ! नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ?, नत्थि एकोचि, केवइया पुरेक्खडा ?, नत्थि एक्कोवि, एवं जाब धणियकुमारते, पुढ विकाइयत्ते पुच्छा, गोयमा ! अनंता, केवइया पुरेक्खडा ?, अनंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते | एवं जाव वैमाणियस्स वैमाणियन्ते, एवं सत्तवि पोग्गलपरियहा भाणियधा, जत्थ अस्थि तत्थ अतीयावि पुरेक्खडावि अनंता भाणियचा, जत्थ नत्थि तत्थ दोषि नत्थि भाणियता जाव बेमाणियाणं वैमाणियते केव| तिया आणापाणुपोरगलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, अनंता (सूत्रं ४४६ ) । 'एएस 'मित्यादि, 'एतेषाम्' अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवा| एणं'ति 'साहणण'त्ति प्राकृतत्वात् संहननं सङ्घातो भेदश्च वियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्व-' पुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अनंताणंत'ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, एकोऽपि हि परमाणुणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्त्तान् लभते प्रतिद्रव्यं परिवर्तभावात्, अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु चानन्तत्वात्परिवर्त्तानां परमाणुपुद्गल परिवर्त्तानामनन्तानन्तत्वं द्रष्टव्य Education Internationa For Parts Only ~ 1140~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy