SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [४], मूलं [४४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] 15455445-45 दीप |पषियत्वे ६१ सप्तधात्वे ७३ अष्टधारये ८५ नवधात्वे ९७ दशधात्वे १०९ सङ्ख्यातत्वे १२ असङ्ख्यातत्वे १३ अनन्तभे-18 दकरणे त्येक एवं विकल्पः, तमेवाह-'अणंतहा कजमाणे'इत्यादि । 'दो भंते ! परमाणुपोग्गला साहपर्णती'त्या| दिना पुगलानां प्राक् संहननमुक्तं से भिजमाणे दुहा कजई इत्यादिना च तेषां भेद उक्तः, अथ तावेवाश्रित्याह एएसिणं भंते ! परमाणुपोग्गलाणं साहणणाभेदाणुवाएणं अणंताणता पोग्गलपरिपट्टा समणुगंतवा भवंतीति मक्खाया, हंता गोयमा ! एएसि णं परमाणुपोग्गलाणं साहणणा जाव मक्खाया ॥ कइविहे गं भंते ! पोग्गलपरियट्टे पण्णत्ते?, गोयमा! सत्तविहा पो० परि०पण्णत्ता, तंजहा-ओरालियपो० परि०5 वेविय तेयापो० कम्मापो. मणपो० परियट्टे वइपोग्गलपरियडू आणापाणुपोग्गलपरियट्टे । नेरइयाणं भंते ! | कतिविहे पोग्गलपरियट्टे पण्णत्ते?, गोयमा ! सत्तविहे पोग्गलपरियष्टे पण्णत्ते, तंजहा-ओरालियपो० वेउधि यपोग्गलपरियढे जाव आणापाणुपोग्गलपरियट्टे एवं जाच वेमाणियाणं ।। एगमेगस्स णं भंते ! नेरइयरस केव४ इया ओरालियपोग्गल परियट्टा अतीया , अर्णता, केवड्या पुरेक्खडा, कस्सइ अस्थि कस्सइ नस्थि जस्सत्थिर |जहन्नेणं एको वा दो वा तिनि वा उकोसेणं संखेजा वा असंखेजा वा अर्णता था । एगमेगस्स णं भंते ! असुरकुमारस्स केवतिया ओरालियपोग्गला?, एवं चेव, एवं जाव चेमाणियस्स । एगमेगस्स गं भंते! नेरइगस्स केवतिया वेउवियपोग्गलपरियट्टा अतीया ?, अणंता, एवं जहेव ओरालियपोग्गलपरियट्टा &| तहेव उधियपोग्गल परियहावि भाणियचा, एवं जाव घेमाणियस्स आणापाणुपोग्गलपरियट्टा, एत अनुक्रम [५३८] ~1138~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy