SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४१-४४३] कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वहृति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति, एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू, से तेणटेणं जयंती! एवं बुचह अत्थेगइयाणं जीवाणं सुत्तत्तं साहु अत्धेगइयाण जीवाणं जागरियत्तं साह ॥ बलियत्तं भंते ! साहू दुबलि यत्तं साह, जयंती ! अत्धेगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुश्चलियतं साहू, से केणराहणमंते ! एवं बुचा जाब साह, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसिणं जीवाणं वलियत्तं साह, एए णं जीवा एवं जहा सुत्तस्स तहा दुबलियस्स बत्तवया भाणियबा, बलियस्स जहा जागरस्स तहा भाणियचं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियत्तं साह, से तेणटेणं जयंती! एवं बुच्चइ तं चेव जाव साहू ॥ दक्वत्तं भंते ! साहू आलसियत्तं साहू, जयंती ! अस्थेगतियाणं जीवाणं है. दक्खत्तं साह अत्धेगतियाणं जीवाणं आलसियत्तं साहू, से केणद्वेणं भंते ! एवं बुचइ तं चेव जाच साहू, जयंती! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा आलसा समाणा नो बहर्ण जहा सुत्ता आलसा भाणियबा, जहा जागरा तहा दक्खा भाणियचा जाव संजो-| एत्तारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावचेहि जाव उवज्झाप० धेर० तवस्सिर दीप अनुक्रम [५३४-५३६] जयंति श्रमणोपासिका एवं तस्या प्रश्ना: ~1120~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy