SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] 5484%* गाथा स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'मरे'त्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'त्ति | सङ्घामतः 'विकंतेत्ति विक्रान्त:-परकीयभूमण्डलाक्रमणतः 'विच्छिन्नविपुलबलवाहणे'त्ति विस्तीर्णविपुले-अतिविस्तीर्णे | बलवाहने-सैन्यगजादिके यस्य स तथा 'रजवई'त्ति स्वतन्त्र इत्यर्थः 'मा मे से'त्ति मा ममासी स्वप्न इत्यर्थः 'उत्तमे त्ति | स्वरूपतः 'पहाणे'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल्लेत्ति अनर्थप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरियं ति स्वमसंर-d क्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां पडिजागरमाणीति प्रतिजामती-कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम् ।। 'गंधोदयसित्तसुइयसम्मजिओचलितंति गन्धोदकेन सिक्ता शुचिका-पवित्रा समार्जिता कचरापनयनेन उप| लिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, सिक्तायनन्तरभावित्वाच्छुचिकत्वस्येति, 'अट्टणसालत्ति व्यायामशाला 'जहा उववाइए तहेब अट्टणसाला तहेव मजणघरे'त्ति यथातिपपातिकेऽट्टणशालाव्यतिकरो मजनगृहव्यतिकरश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अणेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते'इत्यादि, तत्र चानेकानि व्यायामार्थं यानि योग्यादीनि तानि | तथा तैः, तत्र योग्या-गुणनिका वलूगर्न-उललनं व्यामईनं-परस्परेणाङ्गमोटन मिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्ज४ णघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मजणघरं अणुपविसइ समंतजालाभिरामें समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिजे ण्हाणमंडसि णाणामणिरयणभत्तिचित्तसि पहाणपीढंसि सुहनिसण्णे' इत्यादिरिति । 'महग्धवरपट्टणुग्गयंति महार्ण च सा वरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तांवरपट्टनाद्वा-प्रधान दीप अनुक्रम -- [५१८ -- -५२०] --- महाबलकुमार-कथा ~ 1088~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy