SearchBrowseAboutContactDonate
Page Preview
Page 1084
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -1, अंतर्-शतक [-1, उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२८] प्रज्ञप्तिः गाथा व्याख्या18 लेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गभस्स हियं मितं पत्थं गन्भ-1||११ शतके पोसणं तं देसे प काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिफमुहाए मणाणुकूलाए ||31 ॥११ उद्देश: अभयदेवी विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला ववणीय महाबलगया वृत्तिः२ दोहला ववगयरोगमोहभयपरित्तासा तं गम्भं सुहंसुहेणं परिवहति । तए णं सा पभावती देवी नवण्हं भजन्मादि सू४२८ ॥५३९॥ है मासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिफताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्षणवंजणगुणोक्वेयं जाप ससिसोमाकारं कंतं पियदसणं सुरूवं दारयं पयाया । तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावतिं देविं पसूर्य जाणेत्ता जेणेय बले राया तेणेव उवागच्छन्ति तेणेव &उवागच्छित्ता करयल जाव बलं रायं जयेणं विजएणं बद्धाति जएण विजएणं बद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती पियट्टयाए पियं निवेदेमो पियं भे भवउ । तए णं से बले राया अंगपडिया-ICI रियाणं अंतियं एयमहूँ सोचा निसम्म हट्ठतुट्ठ जाव धारायणीव जावरोमकूवे तासिं अंगपडियारियाणं | & मउडवजं जहामालियं ओमोयं दलयति २ सेतं रथयामयं विमलसलिलपुन भिंगारं च गिण्हा गिण्हित्ता कामस्थए धोबह मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पीइदाणं दलपिता सकारेति सम्मा-IIEI *णेति (सूत्रं ४२८)॥ अथ पस्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह-'अत्थि णमित्यादि, 'खयेत्ति दीप अनुक्रम [५१८-५२०] ॥५३९॥ महाबलकुमार-कथा ~ 1083~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy