SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२६ -४२७] दीप अनुक्रम [५१६ -५१७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२६-४२७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५३५॥ मिति । अथानन्तरोक्तस्य समयादिकालस्य स्वरूपमभिधातुमाह - 'एस णमित्यादि, एषा अनन्तरोक्कोत्सर्पिण्या- १११ शसके दिका 'अद्धा दोहारच्छेयणेणं' ति द्वौ हारौ भागौ यत्र छेदने द्विधा वा कारः- करणं यत्र तद् द्विहारं द्विधाकारं वा + ११ उद्देशः | तेन 'जाहे'त्ति यदा तदा समय इति शेषः 'सेत्त' मित्यादि निगमनम् । 'असंखेळाण'मित्यादि, असङ्ख्यातानां सम यानां सम्बन्धिनो ये समुदया-वृन्दानि तेषां याः समितयो - मीलनानि तासां यः समागमः - संयोगः स समुदयसमिथः |तिसमागमस्तेन यत्कालमानं भवतीति गम्यते सैकावलिकेति प्रोच्यते, 'सालिउद्देसए'ति षष्ठशतस्य सप्तमोद्देशके ॥ पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह - 'नेरइयाण' मित्यादि, 'ठितिपय'ति प्रज्ञापनायां चतुर्थं पदं ॥ महाबलकुमार कथा अत्थि णं भंते! एएसिं पलिओवमसागरोवमाणं खएति वा अवचयेति वा ?, हंता अस्थि, से केणणं भंते ! एवं gas अथ णं एut णं पलिओमसागरोवमाणं जाव अवचयेति वा ? एवं खलु सुदंसणा : तेणं कालेणं तेणं समर्पणं हृत्थिणागपुरे नाम नगरे होत्था बन्नओ, सहसंचवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था वन्नओ, तस्स णं बलस्स रनो पभावई नामं देवी होत्या सुकुमाल० वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया | कयाई तंसि तारिसगंसि वासरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियम विचित्तउल्लोगचिलिगतले मणिरयणपणा सिधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरस सुरभिमुक्क पुप्फ पुंजोवधारकलिए Ja Eucation Internation For Parata Lise Only ~ 1075~ यथायुष्कादिकालः ४४२६-४२७ ॥ ५३५॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy