SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२५] दीप अनुक्रम [३२] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ १ शतके उद्देशः २ असंयतभ सू २५ ॥ ५० ॥ हसनं कंदप्पो अणिहुया य उहावा । कंदप्पकहाकहणं कंदप्युवएस संसा य ॥ १ ॥ भुमनयणवयणदसणच्छदेहिं करा| यकन्नमाईहिं । तं तं करेड़ जह जह हसइ परो अत्तणा अहर्स ॥ २ ॥ वाया कुक्कुहओ पुण तं जंपर जेण हस्सए अन्नो । नाणाविहजीवरुप कुबइ मुहत्रए चैव ॥ ३ ॥" इत्यादि, “जो संजओवि एवासु अप्पसत्थासु भावणं कुणइ । सो तविहेसु गच्छइ सुरेस भइओ चरणहीणो ॥ १ ॥ "चि, अतस्तेषां कन्दर्पिकाणां, 'चरगपरिव्वायगाणं'ति चरकपरिव्राजका ★ व्यदुच्यदे४ - घाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा चरका:- कच्छोटकादयः परिब्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्बि- ४ वाद्युत्पातः सियाणं ति किल्बिषं पापं तदस्ति येषां ते किल्बिषिकाः, वे च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोकम्- "णाणस्स केवलीणं धम्मायरियस्स सबसाहूणं । माई अवन्नवाई किबिसिये भावणं कुणइ ॥ १ ॥” अतस्तेषां तथा 'तेरिच्छियाणं'ति 'तिरखां' गवाश्वादीनां देशविरतिभाजाम् 'आजीवियाणं'ति पाषण्डिविशेषाणां नाम्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो उन्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां तथा 'आभिओगियाणं'ति अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणाद्यभियोगः, स "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः १ नयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसति आत्मना अहसन् ॥ २ ॥ वाचा कुत्कुचितः पुनस्तज्जस्पति येनान्यो हसति । नानाविधजीवरुतान् मुखतूर्याणि च करोति ॥ ३ ॥ २ यः संयतोऽप्येताखप्रशस्तासु वासनां करोति स तथाविधेषुसुरेषु मच्छति चरणहीनस्तु भक्तः (स्याद्वा न वा ) ॥ ३ ज्ञानस्य केवलिनां धर्माचार्यस्य सर्वसाधूनां चावर्णवादी मायी च किल्विषिकीभावनां करोति ॥ ३ ॥ For Park Use Only ~ 106~ ॥ ५० ॥ Konary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy