SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १० उद्देश निगोदषट्त्रिंशिका प्रत सूत्रांक [४२१-४२३] ॥५३०॥ व्याख्या- गोलत्ति ॥ १९ ॥ तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि 'कियता' किंपरिमाणेनासवेयराशिना गुणितं ||११ शतके प्रज्ञप्तिः सत् 'असंखेजयंति असङ्ख्येयकम्-असलातगुणनाद्वारायातं 'भवेत्' स्यादिति ,भण्यते अनोत्तरं, द्रव्यार्थतया न तुप्रदेबयपदेवी शार्थ तया यावन्तः 'सर्वगोलकाः सकलगोलकास्तावन्त इति गम्यं, स चोत्कृष्टपदगतेकजीवनदेशराशिमन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति । किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाण । गोला उकोसपएकजियपएसेहिं तो तुला।।२०॥ सू४२६ किं कारणं'ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगा-18 हनातुल्यत्वात् , केषामियमित्याह-जीवनिगोदगोलानाम् , अवगाहनातुल्यत्वं चैपामङ्गलासययभागमात्रावगाहित्वादिति | प्रश्नः, यस्मादेवं 'तो'त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्ति । एतस्यैव भावनार्थमुच्यते-गोलेहि हिए लोगे आगच्छद जं तमेगजीवस्स । उकोसपयगयपएसरासितुलं हवइ जम्हा ॥ २१ ॥ 'गोले' गोलावगाहनाप्रदेशैः कल्पनया दशसहस्रसङ्ख्यैः 'हते' विभक्त हतभाग इत्यर्थः । 'लोके' लोकप्रदेशराशी कल्पनया एककोटीशतप्रमाणे 'आगच्छति' लभ्यते 'यत्' सर्वगोलसङ्ख्यास्थानं कल्पनया लक्ष-|| R||मित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मा-18 छात्तस्माद्गोला उत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्तीति प्रकृतमेवेति । एवं गोलकानामुत्कृष्टपदगतकजीवप्रदेशानां च तुल्यत्वं I ॥५३॥ | समर्थितं, पुनस्तदेव प्रकारान्तरेण समर्थयति-आहवा लोगपएसे एकेके ठविय गोलमेकेकं । एवं उकोसपएक्कजियपएसेसु मायति ॥ २२ ॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'स्थापयनिधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैक, ततश्च दीप अनुक्रम [५११-५१३] निगोद-विशिका ~ 1065~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy