SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४२१-४२३] ध्याख्या-1 । सूक्ष्मनिगोववत्सर्वश्रेत्यतो यत्र कचित्ते भवन्ति तदुत्कृष्टपदं तात्त्विकमिति भावः । एतदेव दर्शयन्नाह-इहरा पडुच ११ शतके प्रज्ञप्ति सुहमा बहुतुल्ला पायसो सगलगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ॥ ११॥शहर'ति पादरनिगोदाश्रयणं |||१० उद्देशः अभयदेवी-IP विना सूक्ष्मनिगोदान प्रतीत्य बहुतुल्या:-निगोदसण्या समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकत्वे व्यभिचार-II ||निगोदषट्या वृत्तिा परिहारार्थ, क एते १ इत्याह-सकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं ततो नोत्रिंशिका | सू ४२३ बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह-गोला य असंखेज्जा होति निओया असंखया ॥५२९॥ भागोले । एकेको उ निगोओ अणंतजीवो मुणेयको ॥१२॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाह नामानमभिधित्सुराह-लोगस्स य जीवस्स य होन्ति पएसा असंखया तुला । अंगुलअसंखभागो निगोयजियगोलगो-| गाहो ॥ १५ ॥ लोकजीवयो। प्रत्येकमसावेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गलासपेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना । तामेव समर्थयन्नाह-जंमि | | जिओ तंमेव उ निगोभ तो तम्मि चेव गोलोवि । निष्फजइज खेत्ते तो ते तलावगाहणया ॥ १४ ॥ यस्मिन् क्षेत्रे जीवो-| |ऽवगाहते तस्मिन्नेव निगोदो, निगोदव्यात्या जीवस्यावस्थानात्, 'तो'त्ति ततः तदनन्तरं तस्मिन्नेव गोलोऽपि निष्प-1 ॥५२९॥ चते, विवक्षितनिगोदावगाहनातिरिकायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमात्रत्वाद् गोलकावगाह-1 नाया इति, यद्-यस्मारक्षेत्रे-आकाशे ततस्ते-जीवनिगोदगोलाः 'तुल्यावगाहनाका' समानावगाहनाका इति । अथ जीवा-|| धवगाहनासमतासामर्थेन यदेकत्र प्रदेशे जीवप्रदेशमान भवति तद्विभणिपुस्तत्प्रस्तावनार्थ प्रश्नं कारयन्नाह-उकोसपय-11 CANCE दीप अनुक्रम [५११-५१३] निगोद-विशिका ~ 1063~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy