SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५२७॥ गच्छतां देवानां कथं षट्स्वपि दिक्षु गतादगतं क्षेत्रमसङ्ख्यात भागमात्रं अगताच्च गतमसङ्ख्यातगुणमिति ?, क्षेत्रवैषम्यादिति भावः, अत्रोच्यते, घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः ननु यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति । बहुत्वात्क्षेत्र स्यात्पत्वादवतरणकालस्येति, सत्यं, किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति । 'असम्भावपट्टणाए ति असद्भूतार्थकल्पनयेत्यर्थः ॥ पूर्व लोकालोकवक्तव्यतोता, अथ लोकैकप्रदेशगतं वक्तव्यविशेषं दर्शयन्नाह - 'लोगस्स णमित्यादि, 'अस्थि णं भंते'त्ति अस्त्ययं भदन्त ! पक्षः, इह च त इति शेषो दृश्यः, 'जाव कलियत्ति इह यावत्करणादेवं दृश्यं'संगयगयहसियभणिय चिट्ठिय विलासस ललिय संलावनिउणजुत्तो व यार कलियति, 'बत्तीसइविहस्स नहस्स'ति द्वात्रिंशद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य तत्र ईहामृगऋषभ तुरगनरम कर विहगव्यालक किन्नरादिभक्तिचित्रो नामैको नाट्यविधिः, एतच्चरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः । लोकैक| प्रदेशाधिकारादेवेदमाह - 'लोगस्स ण'मित्यादि, अस्य व्याख्या- यथा किलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्त जीवावगाहने के कस्मिनाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका | निगोदाः पृथिव्यादि सर्वजीवासङ्ख्येयकतुल्याः सन्ति तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असतेयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका Education International For Park Lise Only ~1059~ ११ शत १० उद्देश: निगोदषट्त्रिंशिका सू४२३ ॥५२७॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy