SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१७-४१८ गाथा व्याख्या- जलस्पर्शात् 'चोक्खेत्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति ?-'परमसुइभूएसि, देवयपिइकयकत्ति देवतानां ११ शतके प्रतिः13|| पितृणां च कृतं कार्य-जलाञ्जलिदानादिकं येन स तथा, 'सरएणं अरणिं महेइति 'दारकेन' निर्मन्धनकाठेन | अभयदेवी द| अरणिं' निर्मन्धनीयकाष्ठ 'मनाति' घर्षयति, 'अग्गिस्स दाहिणे इत्यादि सार्ड: श्लोकस्तयथाशब्दवर्जः, तत्र च 'सत्-I|| शिवराजया वृत्तिः२ गाई' सप्ताङ्गानि 'समादधाति' संनिधापयति सकयां १ वल्कलं २ स्थानं ३ शय्याभापडं ४ कमण्डलुं ५ दंडदारु ६ ॥५२०॥18||तथाऽऽस्मान ७ मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थान-ज्योतिःस्थानं पात्रस्थानं वा शय्याभाण्ड दाशय्योपकरणं दण्डदारु-दण्डकः आत्मा-प्रतीत इति. 'च साहेति'त्ति चरुः-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरु रेव तं चकै बलिमित्यर्थः 'साधयति' रन्धयति 'बलिवइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहि-17 3 पूर्य करेईत्ति अतिथे-आगन्तुकस्य पूजां करोतीति । 'से कहमेयं मन्ने एवं ति अन मन्येशब्दो वितर्कार्थः 'वितिय-18 सए नियंटुद्देसए'त्ति द्वितीयशते पञ्चमोद्देशक इत्यर्थः 'एगविहिविहाण' त्ति एकेन विधिना-प्रकारेण विधान-व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात् , 'वित्थारओ अणेगविहि विहाण'त्ति द्विगुण २ विस्तारत्वात्तेषामिति एवं जहा-| 8|जीवाभिगमे' इत्यनेन यदिह सूचितं तदिद-दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभासदमानवीचयः-शोभमानतरका, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपसत्तसहस्सपत्तसयसहस्सपत्तपफुलकेसरोववेया' बहूनामुत्पलादीनां प्रफुल्लाना-विकसिताना यानि केशराणि तेल्पचिताः ५२०॥ या संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रबोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिग दीप अनुक्रम [५०६-५०८]] शिवराजर्षि-कथा ~ 1045~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy