SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक -1, उद्देशक [६], मूलं [४०७] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०७] गाथा व्याख्या- ट्रा देवदूसजुयलं नियंसेति २'हारं पिणद्धेती त्यादीति, अर्चनिकालेशस्त्वेवं-'तए णं से सके ३ सिद्धाययणं||१० शतके प्रज्ञप्तिः पुरच्छिमिल्लेणं दारेणं अणुप्पविसइ २ जेणेव देवच्छंदए जेणेव जिणपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिण- उदेशः अभयदेवीया वृत्तिा भापडिमाण आलोए पणाम करेइ २ लोमहत्थगं गेण्हइ २ जिणपडिमाओ लोमहत्थएणं पमजइ २ जिणपडिमाओ सुरभिणा सुचना सू४०७ गंधोदएणं ण्हाणेइत्ति, जाव आयरक्ख'त्ति अचनिकायाः परो ग्रन्धस्तावद्वाच्यो यावदात्मरक्षाः, स चैवं लेशतः-'तए णं है ॥५०७॥ | से सके ३ सभं सुहम्मं अणुप्पविसइ २ सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सकस्स ३ अवरुत्तरेणं उत्तर पुरच्छिमेणं चउरासीई सामाणियसाहस्सीओ निसीयंति पुरच्छिमेणं अढ अग्गमहिसीओ दाहिणपुरच्छिमेणं अभितरिया परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोद्दस देवसाहस्सीओ दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए सोलस देवसाहस्सीओ पञ्चस्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सकस्स ३ चउदिर्सि चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती'त्यादीति, केमहडीए' इह यावत्करणादिदं दृश्य-केमहजुइए केमहाणुभागे केमहायसे केमहाबले ?त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्य-चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं [ग्रन्थाग्रम् ११०००] अण्हं अग्गमहिसीणं जाव अन्नेर्सि च बहूर्ण | जाव देवाण देवीण य आहेवचं जाव कारेमाणे पालेमाणे'त्ति ॥ दशमशते पष्ठोदेशकः ॥ १०-६॥ पष्ठोद्देशके सुधर्मसभोक्ता, सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वतिशिख-|| k|| रिपर्वतदंष्ट्रागतान लवणसमुद्रान्तर्वर्तिनोऽष्टाविंशतिमभिधित्सुरष्टाविंशतिमुद्देशकानाह दीप अनुक्रम [४९०-४९२] ॥५०७॥ REaication Jurasurary.org अत्र दशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ दशमे शतके सप्तमात् चतुस्त्रिंशत पर्यन्ता: उद्देशका: आरभ्यते ~ 1019~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy