SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९९-४००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९९-४०० IPL व्याख्या-18|| त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात् तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभिः, किमुक्तं | | १० शतके मज्ञप्तिः भवति -अधिसहत इति ॥ आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तदर्शयन्नाह-भिक्खू या उद्देशः २ अभयदेवी- अन्नयरं अकिचहाणमित्यादि, इह चशब्दश्चेदित्येतस्याः वर्तते, स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासम्भवप्रदर्श- प्रतिम प्रतिमा आया वृत्ति:२४ ४ नपरः, 'पडिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज'त्ति दृश्यते, 'से सू ३९९॥४९॥ 'ति स भिक्षुः 'तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणपिनोलभिस्सामि'त्ति अणपन्निका-व्यन्तरनिकाय ४०० || विशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वं तदपि नोपलप्स्य इति ॥ दशमशतस्य द्वितीयोद्देशकः ॥ १० ॥२॥ १० शतके उद्देशः ३ | द्वितीयोद्देशकान्ते देवत्वमुक्तम् , अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् देवदेवीनां मध्यगमना रायगिहे जाव एवं वयासी-आइडीएणं भंते | देवे जाव चत्तारि पंच देवावासंतराई बीतिकते तेण परं। 18 दिसू४०१ | परिहीए,हंता गोयमा ! आइडीए णंतं चेव, एवं असरकमारेवि, नवरं असुरकुमारावासंतराई सेस तं। चेव, एवं एएणं कमेणं जाव थणियकुमारे, एवं वाणमंतरे जोइसवेमाणिय जाव तेण परं परिड्डीए । अप्प|हिए णं भंते ! देवे से महड्डियस्स देवस्स मझमज्झेणं वीहवहजा?, णो तिणहे समहे । समिहीए णं भते गात ॥४९८॥ देवे समडियस्स देवस्स मामझेणं वीइवएज्जा, णो तिण समहे, पमत्तं पुण बीइचएज्जा, से र्ण भंते || Kार्कि विमोहित्ता पभू अविमोहित्ता पभू, गोयमा विमोडेता पम् नो अविमोहेत्ता पभू । से भंते ! किं|| C4X दीप अनुक्रम [४८०-४८१] अत्र दशमे शतके द्वितीय-उद्देशकः परिसमाप्त: अथ दशमे शतके तृतीय-उद्देशक: आरभ्यते ~ 1001 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy