________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्तिः ) समवाय [प्रकिर्णका:], -
------- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४९]
श्रीसमवा
यांगे श्रीअभय
वृत्ति: ॥१३६॥
नानि.
गाथा:
वाच्यं, तचेदं-'आसीत' गाहा'तीसा य' गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं, तथा त्रिंशलक्षाणि प्रथमायां नरकाबासानामित्येवं शेषाखपि नेयमिति, आवासपरिमाणं चासुरादीनामपि [3]
शिप्रज्ञापदशानां सौधर्मादीनां च कल्पेतराणां सूत्रैर्वक्ष्यतीति, तन्निवासपरिमाणसङ्ग्रहे 'चउसट्ठी' इत्यादि गाथाः पञ्च, एवं नाखाचैव सूत्राभिलापो रश्यः, सकरप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पण्णता ?, गोयमापस सकरप्पभाए गं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से एत्य णं सकरप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि पञ्चालापका वाच्या इति, एतदेवाह-'दोचाए' इत्यादि 'वेयणाओं' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभिः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-याच्या नरकवासा इति प्रक्रमः, तथा 'बट्टे यतंसा यत्ति मध्यमो वृत्तः शेषाख्यत्रा इति, अथा-15 सुराद्यावासविषयमभिलापं दर्शयतिकेवइया णं भंते ! असुरकुमारावासा प०१, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि
॥१३६॥ एग जोयणसहस्सं ओगाहेत्ता हेवा चेगे जोयणसहस्सं वचित्ता मज्ज्ञ अट्टहत्तरिजोयणसयसहस्से एत्य पं रयणप्पभाए पुढवीए चउसदि असुरकुमारावाससयसहस्सा प० ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पोक्खरकण्णिासंठाणसंठिया उकिणं
दीप अनुक्रम [२३४-२३७]
~ 276~