________________
आगम
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:)
(०४)
समवाय [६५], ....................--------------- मूल [६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
मवाय
वृत्तिः
सूत्रांक [६५]
श्रीसमवा-लदिन एवं प्रबजितस्तस्यावश्यके, त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य
६५-६६सयांगे पञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति, 'सोहम्मत्यादि, सौधर्मावतंसक विमानं सौधर्मदेवलोकस्य मध्यभागवर्ति
शनिवासभूतं, 'एगमेगाएत्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके ६५
दाहिणड्डमाणुस्सखेत्ताणं छावहिँ चंदा पमासिसु वा ३ छावहिँ सूरिया तर्विसु वा ३ उत्तरहृमाणुस्सखेत्ताणं छावढि चंदा ॥७८॥ पभासिसु वा ३ छावहि सूरिया तर्विसु वा ३, सेअंसस्स णं अरहओ छावहि गणा छावढि गणहरा होत्था, आमिणिबोहिय
नाणस्स णं उक्कोसेणं छावडिं सागरोवमाई ठिई प०॥ सूत्रं ६६॥ .
अथ षट्षष्टिस्थानकं, तत्र 'दाहिणे'सादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तचेति दक्षिणार्द्धमनुष्यक्षेत्रं तत्र भवा दाक्षिणा मनुष्यक्षेत्रा णमित्यलकारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययाइक्षिसणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं - प्रभासितवन्तः, ते च एवं-द्वौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधि-181 समुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतं, एतदद्धं च पट्पष्टिदक्षिणपतौ स्थिताः षट्पष्टिश्चोत्तरपती, ७८ ॥ यदा चोत्तरा पतिः पूर्वस्यां गच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यवसेयमिति, 'छावढेि गण'त्ति आवश्यके तु पट्सप्ततिरभिहितेतीदं मतान्तरमिति । 'छावहिं सागरोयमाई ठिद'त्ति यचातिरिक्तं तदिह न विवक्षितं, यत
OLA-RESS
दीप
अनुक्रम
[१४३]
Hinditurary.orm
~160~