________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३२],
-------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
%
सूत्रांक
3
[३२]
गाथा: दीप अनुक्रम [१०२-१०८]
इत्यर्थः ११ 'सम्मदिढि'त्ति सम्यग्दृष्टिः-सम्यग्दर्शनशुद्धिः १२, 'समाही य'त्ति समाधिश्च-चेतःखास्थ्यं १३, 'आ-| यारे विणओवए'त्ति द्वारद्वयं तत्राचारोपगतः स्यात् न मायां कुर्यादित्यर्थः १४, विनयोपगतो भवेत् न मान कुयोदित्यर्थः १५ ॥२॥ 'धिइमई यत्ति धृतिप्रधाना मतिधृतिमतिः-अदैन्यं १६ 'संवेगोति संवेगः-संसारायं मोक्षाभिलाषो वा १७ 'पणिहित्ति प्रणिधिः-मायाशल्यं न कार्यमित्यर्थः १८ 'सुविहि'त्ति सुविहि' सदनुष्ठानं १९ संवरश्च-आश्रवनिरोधः २० 'अत्तदोसोवसंहारे'त्ति खकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तयत्ति समस्त विषयवैमुख्यं |२२॥३॥ 'पञ्चक्खाणे'त्ति प्रत्याख्यानं मूलगुणविषयं २३ उत्तरगुणविषयं च २४ 'विउस्सग्गे'त्ति व्युत्सर्गो द्रव्यभावभेदभिन्नः २५ 'अप्पमाए'त्ति प्रमादवर्जनं २६ 'लवालवेत्ति कालोपलक्षणं तेन क्षणे क्षणे सामाचार्यनुष्ठानं कार्य २७ 'झाणसंवरजोगे'त्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९॥४॥ 'संगाणं च परिण्णाय' ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिक्षा कार्या ३012 |'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंतेत्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२॥ ५ ॥ इन्द्रसूत्रे यावत्करणात् "वेणुदेवे वेणुदाली हरिकंते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिटे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहजणे” इति दृश्य, पुनः यावत्करणात् “माहिंदे बंभे लंतए सुके सहस्सारे"त्ति द्रष्टव्यं, इह च षोडशानां व्यन्तरेन्द्राणां पोडशा-3
XXXCHER
'योग' शब्दस्य व्याख्या एवं द्वात्रिंशत 'योगसंग्रहानाम्' व्याख्या:
~ 119~