SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६१] दीप अनुक्रम [६१] - - अंगसूत्र - ३ ( मूलं + वृत्ति "स्थान" स्थान [२], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] प्रत्याख्यानस्य वैविध्यं समारब्धपुत्र परिभवकारि सामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थ व्यापारितहस्त संस्पृष्टलुञ्चितमस्तकस्ततः स मुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकम्मैन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गर्हते -जु गुप्सते गर्ह्यमिति गम्यते, तथा वचसा वा-याचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाज्जनरञ्जनार्थं गहप्रवृत्ताङ्गारमर्द्दकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगेत्ति इह अपिः, स च सम्भावने, तेन | सम्भाव्यते अयमर्थ:-अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपि न केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गर्हाद्वैविध्यमाह'अहवे'त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घाबृहतीं अद्धां-कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घस्वयोरिति एवमपि स्वाम् अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् हस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ ह्रस्वं वा कालमेव गर्हत इति ॥ अतीते गर्ने कर्मणि ग भवति भविष्यति तु प्रत्याख्यानम् उक्तं च- “अईयं निंदामि पप्पन्नं संवरेमि अणागयं पञ्चक्खामीति प्रत्याख्यानमाह दुवि पञ्चकखाणे पं० [सं० मणसा वेगे पञ्चकखाति वयसा वेगे पञ्चक्खाति, अहवा पञ्चक्खाणे दुबिहे पं० [सं० दीहं १] अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रयास्यामि For Park Use Only मूलं [ ६९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~90~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy