SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६८५] दीप अनुक्रम [८४५] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ६८५] + गाथा Jus Education International स्थान [९], विविमाणपत्थडे उवरिमदेद्विमगेवे० उबरिममज्झिम० उवरिम२ गेविजविमाणपत्थडे, एतेसि णं णवण्डं गेविज्जविमाणपत्थडाणं णव नामधिजा पं० तं भद्दे सुभद्दे सुजाते सोमणसे पितदरिस । सुदंसणे अमोहे व सुप्पबुद्धे जसोघरे || १ | ( सू० ६८५ ) सुगमं चेदम्, नवरं 'नव पलिओषमाई'ति नचैव, तासां सपरिग्रहत्वाद् उक्तं च - " सपरिग्गहेयराणं सोहंमीसाण | पलिय १ साहीयं २ । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ १ ॥” इति [ सौधर्मेशानयोः सपरिग्रहाणां इतरासां |च देवीनां पल्यमधिकं च उत्कृष्टं सप्त पञ्चाशत् नव पञ्चपञ्चाशञ्च ॥ १ ॥ ] 'सारस्स्य' गाहा सारस्वताः १ आदित्या २ वह्नयः ३ वरुणा ४ गर्द्दतोयाः ५ तुषिता ६ अन्यावाधा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्यभागवर्त्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ॥ अनन्तरं मैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुः परिमाणभेदानाह नवविहे आउपरिणामे पं० [सं० गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उडूंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीइंगारवपरिणामे रहस्संगारवपरिणामे ( सू० ६८६ ) णवणवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्सासतेहि अधासुत्ता जाब आराहिता ताचि भवति ( सू० ६८७ ) वविधेपायच्छते पं० [सं० आलोयणारिहे जाब मूलारिहे अणवठप्पारिधे (सू० ६८८ ) For False मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~908~ anirg "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy